_id
stringlengths
3
8
text
stringlengths
9
2.37k
48884944
एरान्द् इन द लेबिटिस् (अङ्ग्रेजीः Errand into the Maze) मार्था ग्राहम-नाट्यस्य नाट्यस्य मूलकथा बेन् बेलीट्-नामकः कविः आसीत् । इसामु नोगुचीः आस्तिक्यरूपेण दृश्यमानस्य दृश्यस्य रचनां कृतवान्, ग्राहमः स्वयमेव वस्त्राणि निर्मितः। नृत्ये अरिअड्नी-मिनिटोर् इति ग्रीकमिथ्यायाः प्रयोगः क्रियते, येन आन्तरिक-राक्षसाणां पराजयस्य विषयं, विशेषतया लैंगिक-समीपतायाः भयम्, अन्वेषणं क्रियते । १९४७ तमस्य वर्षस्य फेब्रवरी मासस्य २८ दिनाङ्के जीगफेलड् रंगशालायां ग्राहमः नाटकस्य नायकः आसीत् ।
48898981
खड्के ग्रामः भुसावल-महानगरात् २ कि.मी. दूरे अस्ति । अयं ग्रामः राजनीतिप्रसिद्धः अस्ति। अस्य ग्रामे प्रायः जनाः लेवा पटेल-जातीयः सन्ति ।
48912820
१९७४ तमे वर्षे मिसिसिपी राज्यस्य बुल्दोगस् फुटबल दलः मिसिसिपी राज्यविश्वविद्यालये १९७४ तमे वर्षे एनसीएए डिभिजन-१ फुटबल सत्रे प्रतिनिधित्वम् अकरोत् । द्वितीयवर्षस्य प्रशिक्षकः बॉब टायलरः नेतृत्वे बुल्दोग्स् ९-३ इति स्खलनं समापत् ११ वर्षेषु प्रथमं बाउल-गेम्स् क्रीडितुं अर्हत् । अपि च, बुल्ल्दोग्स् १७ तमे स्थाने समाप्तम्, १७ ऋतवः पूर्वम् एपी पोल्-पत्रिकायाः प्रथमं स्थानम् । नश्विल् ब्यानर्स् द्वारा क्वार्टरबैक रक्की फेल्करः एस.ई.सी. "वर्षस्य क्रीडाकरः" इति पुरस्कारेण पुरस्कृतः अभवत् । रक्षात्मकं जिमी वेब्बं बहुधा सर्व-अमेरिकी-टोलं प्रति निर्वाचितम्।
48917342
१९५६ तमे वर्षे मिसिसिपी राज्यस्य मैरुन्स फुटबल दलः मिसिसिपी राज्यस्य महाविद्यालयस्य प्रतिनिधित्वम् १९५६ तमे वर्षे महाविद्यालयस्य फुटबल सत्रे कृतवान् । वडे वल्करस्य प्रथमं सत्रं मेरुन्स ४-६ इति समाप्तम् ।
48917843
द एब्सेंट वन (Danish) नामकः २०१४ तमे वर्षे डेन्मार्कदेशस्य निर्मितः, निकोलाय आर्सेलः निर्देशितः, सह-लेखकः च, जूसी एडलर-ओल्सेनस्य समाननामके उपन्यासस्य आधारः अस्ति । २०१३ तमे वर्षे "द किपर ऑफ लॉस्ट काजस्" नामके चलचित्रस्य पश्चात् २०१६ तमे वर्षे "ए कन्सपिरेसी ऑफ फेथ" नामके चलचित्रस्य पूर्वम् अस्य चलचित्रस्य निर्माणं कृतम् ।
48926609
२०१५ तमे वर्षे कोर्सिच्-देशस्य प्रतिषेधोः कोर्सिच्-देशस्य राजधानीया अजच्-नगरे २५ दिसम्बरम् आरब्धः। आरम्भिकप्रदर्शनकाले मुस्लिमप्रार्थनालयं जलेनाग्निना दग्धं कुरआनग्रन्थान् अपि अग्नीना प्रज्वलितवन्तः। २०१६ तमस्य वर्षस्य जनवरी मासस्य ४ दिनाङ्के प्रतिषेधः कृतः आसीत् । विरोधिनः दावी कुर्वन् ति यत् ते अग्नीशमन-कर्मणः च पुलिसानां विरुद्धं आक्रमणम् अकुर्वन् , किन्तु बाह्यलोकानां मतानुसारं ये दङ्गाः अकुर्वन् , ते अरब-विरोधीः मुस्लिम-विरोधीः इति निर्दिशन्ति । कोर्सिच् राष्ट्रवादी राजनेताः कथयन्ति यत् तेषां मतं परराष्ट्रद्वेषं वैधं न करोति, तथा च ते प्रान्तीयवादस्य प्रतिषेधं प्रति फ्रान्सेली राष्ट्रवादं दोषं ददति। अयं दावः विद्वान् मनसि विभज्य वर्तते।
48947077
ड्यूक फेराण्टेस् एंड् (जर्मनः Herzog Ferrantes Ende) १९२२ तमे वर्षे निर्मितस्य जर्मनस्य मूकचित्रस्य निर्देशकः पौल् वेगेनर् च रोचुस ग्लिसे च ।
48966119
द एज अफ सेवेन्टिन् (अङ्ग्रेजीः The Edge of Seventeen) २०१६ तमे वर्षे अमेरीकायां निर्मितस्य कमेडी-ड्रामा-चित्रपटस्य लेखकस्य तथा निर्देशकस्य केल्ली फ्रेमन क्रेगः आसीत् । अस्य चलचित्रस्य नायिकाः हेली स्टेनफेल्ड, वुडी हरेलसन, क्यारा सेडग्विक, हेली लु रिचर्डसन च । तस्विरग्रहणस्य प्रारम्भः २१ अक्टोबर् २०१५ तमे वर्षे वानकुवर-नगरस्य अन्ते ३ दिसम्बर २०१५ तमे वर्षे अभवत् ।
48966894
२०१८-वर्गस्य महाविद्यालयस्य फुटबलस्य प्लेअफ् राष्ट्रीयचम्पियनसिप
48967303
सर विलियम फेयरफैक्सः (१५३१-१ नवम्बरम् १५९७) एकः आङ्ग्लराजनीतिज्ञः आसीत् ।
48968083
१९७४ तमे वर्षे गेटर बाउल् क्रीडायाः अन्तर्गतम् आबर्न् टाइगर्स् च टेक्सास लङ्घ्हर्न्स् च क्रीडन् तः ।
48984076
२०१५-१६ एटलान्टिक कोस्ट कन्फ्रेन्स् पुरुषस् बास्केटबल ऋतुः
49000224
एस-५६ उपग्रहः नासायाः १९६० तमस्य वर्षस्य डिसेम्बर् मासस्य ४ दिनाङ्के प्रक्षेपितः आसीत् । उपग्रहः ३.६६ मीटर (12 फीट) व्यासस्य फुल्गूळ्गोलकस्य रचना आसीत्, अस्य प्रयोजनम् ऊर्ध्वाधरवायुमंडलस्य घनत्वस्य अध्ययनम् आसीत् । एस-५६-इयं स्काउट् एक्स-१ रकेट-यानस्य उपरि प्रक्षेपितः किन्तु द्वितीय-चरणस्य प्रज्वलनं न जातं, अतः सः कक्ष्यायां गन्तुं न शक्नोति स्म । अस्य स्थानं एकस्य एव एक्सप्लोरर ९ (एस ५६ ए) अन्तरिक्षयानस्य उपरि अभवत् ।
49029531
Hi-5 अष्ट्रेलियन् बालानां दूरदर्शनश्रृङ्खला अस्ति, मूलतः Kids Like Us द्वारा निर्मितम् आसीत्, पश्चात् Nine Network कृते Southern Star द्वारा निर्मितम् आसीत्, तथा हेलेना हैरिस- Posie Graeme-Evans द्वारा निर्मितम् आसीत् । अस्य कार्यक्रमस्य शैक्षिक सामग्रीः च प्रसिद्धम् अस्ति, तथा अस्य कार्यक्रमस्य कलाकारानां कृते, ये शृङ्खलायाः बहिः बालानां कृते प्रसिद्धं सङ्गीतसमूहं बनयन्ति, ये च Hi-5 इति नामेण प्रसिद्धेः सन्ति । बालानां कृते उचितं दूरदर्शनं किम् इति विषये अस्य चर्चा अभवत् । अयं धारावाहिकः अप्रिल १९९९ तमे वर्षे निन नेटवर्क-संस्थाने प्रक्षेपितः ।
49045552
The Final Last of the Ultimate End (최후의 마지막 결말의 끝 Choihu ŭi majimak kyŏrmal ŭi ggŭt) इति कविकजयेसिकस्य लघुकथासङ्ग्रहः, अस्य प्रथमं प्रकाशनं २०१५ तमे वर्षे ओपस प्रेसद्वारा अभवत् ।
49048282
ऑटम्न् लीफस् (१८८८-१९२९) इति पत्रिका आरएलडीएस (RLDS) चर्चस्य प्रथमं बाल-पत्रिका आसीत् । "सियोनस् होप" पत्रिकायाः सहायकसम्पादिका आसीत्, सा च आजीवनम् चर्चस् सह कार्यम् अकरोत्।
49059441
गीसा गेर्त्, मार्गारिटा ग्रॉस (१९०० जून् ७, वियन्; † १९९१ अप्रिल २, माद्रिद्) आस्ट्रियायाः अभिनेत्री च नृत्यनिर्माता च आसीत् । १९४० तः १९६० पर्यन्तं इटलीदेशे सा कृता आसीत् ।
49062577
अन्वेषक १९ इत्यस्य उपग्रहः १९ डिसेम्बर् १९६३ तमे वर्षे नासायाः अन्वेषककार्यक्रमे प्रक्षेपितः । वायुसंख्येय-संरचनायाः अध्ययनार्थं प्रक्षेपितानां षट् एकसमानानां एक्सप्लोरर् उपग्रहानां मध्ये अयं तृतीयः आसीत्, तथा च कक्षायां गन्तुं समर्थः द्वितीयः उपग्रहः आसीत् । सः एक्सप्लोरर ९ इत्यस्य समानः आसीत् ।
49086086
क्लेम्सन टाइगर्स् फुटबलस्य सांख्यिकीयप्रमुखाः क्लेम्सन टाइगर्स् फुटबलस्य विभिन्नवर्गस्य सांख्यिकीयप्रमुखाः सन्ति, यानि पासिंग्, रशिंग्, रिसीव्हिन्, टोटल आॅफेनस्, डिफेन्सिव् स्टॅटस्, किकिंग् च सन्ति । एतयोः क्षेत्रेषु, सूचीषु एक-खेल-एक-सत्र-आयुः, करियर-आयुः च च प्रमुखाः सन्ति । टाइगर्स् क्लेम्सन विश्वविद्यालयस्य प्रतिनिधित्वं एनसीएए-अन्तर्ल्यान्टीक कोस्ट सम्मेलनाम् करोति ।
49108123
क्विन् मेककोल्गन् (जन्मः जनवरी ३१, २००२) डेलावेर् राज्यस्य एकः अमेरिकी किशोर अभिनेत्री अस्ति, यः पञ्चसु चलचित्रसु, चतुर्षु दूरदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्रदर्शनप्र तस्य प्रवर्तकभूमिकाः "मिल्द्रेड पियर्स" नामकः लघुचित्रपटः आसीत् । तेन रे पियर्सः (केट विन्स्लेटः मिल्द्रेड पियर्स्-नामकस्य कनिष्ठः पुत्री) रूपेण टोड् हेन्स्-निर्देशितः आसीत् ।
49151477
२०१६ राष्ट्रपतिपदे गणतन्त्रवादीनां (फ्रान्स्) प्राथमिकं चुनावम्
49153989
८ स्ट्रीट् नाइटस् इति बैक डोर-समूहस्य द्वितीयः स्टुडियो एल्बमः १९७३ तमे वर्षे वार्नर ब्रदर्स् रेकर्ड्स् द्वारा प्रकाशिता। २०१४ तमे वर्षे बीजीओ रेकर्डस् द्वारा "बैक डोर" तथा "अन् आर फाइन मेस" इत्यनेन सह पुनः सीडी-सम्पादितम् ।
49165965
एरिक् शेर्बेक् (जन्मः अगस्त् ७, १९५७) संयुक्तराज्यस्य पूर्वः व्यावसायिकः टेनिस-खेलाडी ।
49169967
डन्नी विमर्मर् प्रेजन्ट्स् (अङ्ग्रेजीः Danny Wimmer Presents) (DWP) इति सङ्गीतस्य महोत्सवस्य उत्पादनं च प्रवर्धनं कर्ता संस्था अस्ति । अस्य मुख्यालयः लस एन्जेलस् , कैलिफोर्निया अस्ति । रॉक-संगीतस्य दृश्यस्य प्रधानं ध्यानं ददाति, डीडब्ल्यूपी संयुक्तराज्यस्य लघुतमं उच्च-क्षमतायाः राष्ट्रीयप्रवर्तक-कम्पनीषु एकः अस्ति । २०१४, २०१५ च वर्षेषु पोल्स्टारस्य विश्वव्यापीषु शीर्ष १०० प्रवर्तकानां मध्ये स्थानप्राप्तस्य व्यतिरिक्तम्, डीडब्ल्यूपी उद्योगे ग्राहकान्, कलाकरान्, भागीदारान्, प्रायोजकान्, आतिथ्यनगराणि च मनोरञ्जनाय अनुभवं ददाति इति ख्यातः अभवत् । २०११ तमे वर्षे डीडब्लुपीः क्लबस्तरतः उत्तर-अमेरिकायाः कानिचन बृहत् उत्सवानां आयोजनं कृतवान्, विकासितवान्, उत्पादितवान् च। दानि विमर् प्रेसेन्ट्स् महोत्सवैः सह स्पोन्सरिन्ट् क्रियाकलापैः ब्रान्ड् प्रासंगिकतायाः निर्माणं कर्तुम् प्रयतमानानां संस्थाणां कृते एकीकृतं विपणनम् समाधानं ददाति।
49217566
"अहं, डॉन जोवन्नी" (इटालियन्: "Io, Don Giovanni") २००९ तमे वर्षे कार्लोस सौरा निर्देशितस्य इटालियन्-स्पेन-ऑस्ट्रियायाः नाट्यचित्रपटः ।
49233498
२०१६ तमे वर्षे फ्लोरिडा राज्यस्य सेमिनोल्स् फुटबल टिमः २०१६ तमे वर्षे एनसीएए डिभिजन-१ एफबीएस फुटबल सत्रे अमेरिकन फुटबल क्रीडायां फ्लोरिडा राज्यविद्यापीठस्य प्रतिनिधित्वम् अकरोत् । सेमिनोल्स् दलस्य नेतृत्वं सप्तमवर्षे जिम्बो फिशर् इति प्रशिक्षकः करोति स्म । गृहे क्रीडायां क्रीडायां तालाहासी, फ्लोरिडा-प्रदेशस्य डाक केम्बेल् स्टेडियम-मण्डले क्रीडायाम् ।
49273972
अल्ट-राइट् वा अल्टर्नेटिभ् राइट् वा अति-दक्षिणपक्षाः विचारधाराः, ये श्वेतराष्ट्रवादस्य पक्षे मुख्यधारायाः संरक्षणवादं प्रतिषेधन्ति, तेषां समूहः अस्ति । श्वेतजातीयवादिनः रिचर्ड् स्पन्सरः २०१० तमे वर्षे श्वेतजातीयवादस्य केन्द्रस्थस्य आन्दोलनस्य संदर्भात् अस्य शब्दस्य प्रवर्तनं कृतवान् । "एसोसिएटिड प्रेस" पत्रिकायाः अनुसारं, श्वेतजातीयवादः, नव-फासीवादः, नव-नाजीवादः च असौ स्पष्टं वर्णभेदम् आवरणं कर्तुम् कृतवान् । २०१६ तमे वर्षे अमेरिकायाः राष्ट्रपतिनिर्वाचनस्य समये तथा पश्चात् अस्य शब्दस्य माध्यमस्य ध्यानं च विवादः च अभवत् ।
49279418
सुरक्षा २०१७ तमस्य वर्षस्य अमेरिकी-अमेरिकी-आक्रमक-थ्रिलर-चित्रपटस्य निर्देशकः एलेन डेसरोचर्स् च, लेखनकर्तृकः टोनी मोशर् च जॉन सुलिवान च । अस्य चलचित्रस्य नायिकाः अन्तोनी बान्देरास्, गब्रिएल्ला राइट, बेन् किन्स्ली च चड् लिन्ड्बर्गः ।
49282544
अरम हन् सिफुन्टेस् अस् ति आशिया-अमेरिकायाः सामाजिक-अभ्यासः, लेखिका, क्युरेटर, चिकागोस् कला-संस्थानाम् विद्यालयस्य प्राध्यापिका च । सिफ्युन्टेस् दक्षिणकोरीयायाः सियोल-नगरे जन्म प्राप्नोत् । सः १९९२ तमे वर्षे कैलिफोर्निया-नगरे स्थलांतरितः । सा वर्तमाने इलिनोइसराज्यस्य शिकागो-नगरे निवसति ।
49400551
कारेन सिविल् (जन्मः ८ नवम्बरम् १९८४) अमेरिकी सामाजिक-मीडिया तथा डिजिटल-मीडिया विपणन-रणनीतिज्ञः । सः विय् थान्क् सियु डट कम- इति वेब् साईटस्य निर्माणं च कर्तुं साहाय्यं कृतवती, यत्र र् अपरः लिल वेन-ः रिक् स आय् लण्ड् -द्वीपे बन्दीभूतः आसीत् ।
49401842
वेन लेरोय मेक्क्लुरे, जूनियर (जूलै २, १९४२ - जुन १२, २००५) अमेरिकी फुटबलस्य एकः लाइनबेकरः आसीत्, यः अमेरिकन फुटबल लीगस्य सिनसिनाटी बङ्गाल्स् च राष्ट्रिय फुटबल लीगस्य च द्वौ सत्रौ क्रीडत् । १९६८ तमे वर्षे कंसास सिटी चीफस् द्वारा नवम राउंड् मध्ये स्कर्टः कृतः । सः मिसिसिप्पी विश्वविद्यालयस्य कलेज फुटबलम् क्रीडति स्म ।
49403968
२०१६ तमे वर्षे फ्लोरिडा अटलांटिक ओल्स् फुटबल टिमः फ्लोरिडा अटलांटिक युनिवर्सिटी-मध्यम् २०१६ तमे वर्षे एनसीएए डिभिजन-१ एफबीएस फुटबल सत्रे प्रतिनिधित्वम् अकरोत् । बोका रातोन, फ्लोरिडा-प्रदेशस्य FAU स्टेडियम-मण्डले स्वगृहे क्रीडाम् अकरोत् । तेषु चार्ली पार्ट्रिड्जः तृतीयवर्षे मुख्यप्रशिक्षकः आसीत् । ते ऋतवः ३-९, २-६ इति स्खलनं समापन्न् तः, ईस्ट् डिभिजन्स् मध्ये षष्ठीं स्थानं प्राप्तवन्तः ।
49418161
मार्जोरी प्राइम एकं अमेरिकी विज्ञान-कल्पना-चित्रपटम् अस्ति, यं माइकल अलमेरेडाः निर्देशनं च कृतवान्, यं जॉर्डन हैरिसन्-स्य पुलित्झर् पुरस्कार-नामितं नाटकं समाननामकेन निर्देशनं च कृतवान् । अत्र जोन हम्म, टिम रोबिनस्, जीना डेविस, लोइस स्मिथ च अभिनीताः सन्ति । ६६ तमे बर्लिन-महा-चित्र-महोत्सवे विक्रयार्थिनः चित्र-चित्रं प्रदर्शितम् । २०१७ सालस्य सान्डान्स् फिल्म महोत्सवे अस्य प्रिमियरः अभवत् ।
49424810
अलेक्जन्डर शेफः १७५२ तः १७५४ पर्यन्तं इङ्ग्ल्याण्ड् राष्ट्रबैंकस्य गवर्नरः आसीत् । सः १७५० तः १७५२ पर्यन्तं उपराज्यपालः आसीत् । सः विलियम हण्ट् इत्यस्य स्थानं गृहीत्वा चार्ल्स् पाल्मरः राज्यपालः अभवत् ।
49426737
करदेः (Kardeh) इति नामेण अपि जानामि, (Turkish) तुर्कदेशस्य दर्सिम् (तुन्सेली) नगरस्य मज्गिर्त्-नगरस्य च एकं ग्रामः अस्ति ।
49459802
La prisonnière, कदाचित् स्त्री चण्डिकाया इति च् ज्ञायते, सः फ्रेन्च्-चित्रपटः अस्ति, अस्य लेखनम् तथा निर्देशनं हेन्री-जर्ज क्लौजोत् कृतम् आसीत्, सः १९६८ तमे वर्षे प्रकाशिता आसीत् । अस्य कथायाः विषयः एकं आकर्षकं युवती अस्ति, यः एकं अग्रगामी-कलाकारेण सह निवसति, सः तस्मिन् गैलेरीयाः स् वियुरिस्ट् मालिकः प्रति अप्रियं प्रेमं करोति, यः तस् य पतीयाः कार्यम् प्रदर्शयति । क्लौजोः केवलं रङ्गचित्रं पूर्णम् अभवत्, सः तस्य करियरस्य अन्तिमः आसीत् ।
49472627
बी-साइडस् (अङ्ग्रेजीः B-Sides) इति च प्रसिद्धम् एल्बमः केनडायाः गायिका एव्रिल लाविन्नेन रचितम् । २००२ तमे वर्षे एरिस्टा रिकार्ड्स् द्वारा "लेट गो" इति एल्बम् आरम्भात् पूर्वम् अस्य प्रकाशनम् अभवत् । "एतत् सङ्ग्रहेषु डेमो तथा मूल-गीतानि सन्ति, ये "लेट गो" इति अन्तिम-गीतस्य सम्मिलनं न कृतवन्तः । २००१ तमे वर्षे लस एन्जेलिस-नगरे नेट्वर्क्-नगरे लविन्नेन, द म्याट्रिक्स-नगरे निर्मातृ-समूहेण, तथा क्लिफ् मैग्नेस-नामक-गीतकारेण गीतानि लिखिताः निर्मिताः च। एरिस्टा-नगरे नेट्वर्क्-नगरे मेकब्राइड-नगरे तस्य प्रतिमायाः, आचारस्य च स्वरस्य अनुरूपं कर्तुम् एरिस्टा-नगरे तस्य निर्देशकस्य समीपे प्रेषितवती। यद्यपि लविन्नेन आरिस्ता-लिन्स् मार्गे लेट गोः रिलिजं कृतवती, तथापि सा नेट्वर्क्-लिन्स् इत्यस्य व्यवस्थापनं निरन्तरं कृतवती ।
49549223
अल्ट्मानः २०१४ तमे वर्षे निर्मीतः चलचित्रनिर्देशकस्य रोबर्ट् अल्ट्मानस्य विषये रचितं वृत्तचित्रचित्रचित्रम् अस्ति ।
49550847
लियोनिद ग्रिगोरिविच कोलोतिलो (Russian; जन्मः डिसेम्बर् १६, १९५८, लेनिनग्राद्) सोवियत-रूसस्य भूगोलविद्, बैकाल-नदीयाः अन्वेषकः, रशियादेशस्य भूगोलशास्त्रीयसङ्घस्य पूर्णसदस्यः च अस्ति ।
49557481
१९६४ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९६४ तमस्य वर्षस्य महाविद्यालय फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । स्वर्णकण्ठः ९-२ रेकर्डं, ३-१ मिसौरी वैली सम्मेलनाम् प्रतिपक्षीनां विरुद्धं, ३६.२ अङ्कं प्रति खेलं औसतं स्कोरिन्गं देशस्य अग्रणीं कृत्वा, १९६४ ब्लूबोननेट बाउल्-महोत्सवे ओले मिस्-ं १४-७ पराजितवान् । ग्लेन डोब्स्-नाम् आधिपत्यकाले तुल्सा १९६२ तः १९६६ पर्यन्तं पञ्चवर्षपर्यन्तं देशस्य अग्रणी आसीत् ।
49575130
१९६५ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९६५ तमस्य वर्षस्य महाविद्यालय फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । स्वर्णकण्ठः १९६५ तमे वर्षे ब्लूबन्नेट् बाउल्-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी-महाविजेते टेनेसी टेनेसी-महाविजेते टेनेसी टेनेसी टेनेसी टेनेसी टेनेसी टेने ग्लेन डोब्स्-नाम् आधिपत्यकाले तुल्सा १९६२ तः १९६६ पर्यन्तं पञ्चवर्षपर्यन्तं देशस्य अग्रणी आसीत् ।
49585257
१९८४ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९८४ तमस्य वर्षस्य एनसीएए डिभिजन आई-ए फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । स्वर्णकौसुमौषधस्य सप्तम्यां तथा अन्तिमं वर्षं मुख्यप्रशिक्षकस्य जॉन कूपरस्य नेतृत्वे ६-५ (सम्मेलनस्य प्रतिद्वन्द्विनः विरुद्धम् ५-०) इति रेकर्डं प्राप्तवान्, मिसौरी घाटी सम्मेलनाय चम्पियनशिपम् अपि जितवान् ।
49586975
जापानी-अमेरिकी महिला द्वयोः FEMM-सम्प्रदायस्य डिस्कोग्राफीयां एकः स्टुडियो एल्बमः, एकः रिमिक्स एल्बमः, द्वौ विस्तारित नाटकानि, चत्वारः रिमिक्स सिङ्गलानि, दशः सिङ्गलानि च सन्ति । तेषां सर्वम् आङ्ग्ल-जापानि भाषायाः सङ्गीत-प्रकाशनं Maximum10 तथा Avex Music Creative Inc. द्वयोः उप-विभागस्य रेकर्ड-लेबलैः एव Avex Group इत्यनेन कृतम् ।
49592071
१९५८ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९५८ तमस्य वर्षस्य महाविद्यालय फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । स्वर्णकण्ठः ७-३ (२-२ मिसौरी घाटी सम्मेलनाम् प्रतिपक्षी) विक्रमम् अकरोत् । टीमस्य सांख्यिकीय नेतारः जेरी कीलिंगः ६९८ यार्डैः, रोनी मॉरिसः ६२३ रशिंग यार्डैः, बिली नीलः २०० यार्डैः च।
49601004
१९९८ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९९८ तमस्य वर्षस्य एनसीएए डिभिजन आई-ए फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । डेविड रेडरः स्वर्णकौशलं ४-७ इति रेकर्डं प्राप्तवान् । टीमस्य सांख्यिकीय नेतारः क्वार्टरबैकः जॉन फिट्जगेराल्डः 1,457 पासिंग यार्डैः, रेजी विलियम्स् च चार्ली हिगिन्स् च, प्रत्येकं 447 रशिंग यार्डैः, वेस् कास्वेल् च 598 रिसीव्हिङ्ग यार्डैः च।
49604096
१९८५ तमस्य वर्षस्य तुल्सा गोल्डेन हरीकेन फुटबल टिमः १९८५ तमस्य वर्षस्य एनसीएए डिभिजन आई-ए फुटबल सत्रे तुल्सा विश्वविद्यालयस्य प्रतिनिधित्वम् अकरोत् । गोल्डेन हरीकेनः स्वप्रशिक्षकस्य डोन मोर्टनस्य नेतृत्वे प्रथमवर्षे ६-५, ३-० इति रेकर्डं प्राप्तवान्, तथा मिसौरी घाटी सम्मेलनाम् चम्पियनसिपम् जितवान् । टीमस्य सांख्यिकीय नेतारः क्वार्टरबैकः स्टिभ गेजः १०६९ यार्डैः, गॉर्डन ब्राउनः १,२०१ रशिंग यार्डैः, रोनी केलीः ३७९ यार्डैः च ।
49606033
९ः३०-तः लाइवस्य प्रिमियर सत्रे गार्बेज, द आर्क्स, टोवे लो, इबेयी, एल वाय, मिस्टरविवेस्, द जीसस एण्ड मेरी चेन, फ्रान्क टर्नर, एमएस एमआर, कोल्ड वॉर किड्स, युथ लगुन, जेस् ग्लिन इत्यादीनां प्रस्तुतिः भवति । द्वादश-भागस्य सत्रे हेन्री रोलिन्स्, एनपीआर म्युजिकस्, बॉब बोइलन्, हन्निबल बुरेस्, जिल कार्गमन्, राल्फी मे, टोनी रक् च सम्मिलितानि सम्पादकाः सम्पादकाः च आसन् ।
49632946
१९९७ तमस्य वर्षस्य ट्रान्सअमेरिका एथ्लेटिक कन्फ्रेन्स् पुरुषस् बास्केटबल स्पर्धा (अधुना एटलान्टिक सन पुरुषस् बास्केटबल स्पर्धा इति प्रसिद्धम्) दक्षिणकोरोलिना राज्यस्य चार्ल्स्टन्-नगरस्य चार्ल्स्टन्-महाविद्यालयस्य जॉन क्रेस् एरिना क्रीडाक्षेत्रे फरवरी-२७ तः मार्च-१ यावत् आयोजितम् आसीत् ।
49654787
गोट्रम्पः २००६ तमे वर्षे अमेरिकीव्यापारीयविजयोत्तमः डोनाल्डः ट्रम्पेन प्रस्थापितः यात्रावेबसाइटः आसीत् । २००७ तमे वर्षे अस्य कम्पनीः समापनं कृतम् । सा साईटस्य ट्यागलाइनः आसीत् "द आर्ट ऑफ द ट्रैवल् डील", ट्रम्प् स् व जीवनीयाः "द आर्ट ऑफ द डील" इत्यस्य उल्लेखः।
49682937
१२५ वर्षस्मरणा (海難 १८९० , Kainan १८९० ) इति २०१५ तमे वर्षे निर्मीतस्य च नाटकस्य कथायाः लेखकः च । जापान-तुर्की संयुक्त-निर्माणस्य चलचित्रस्य प्रदर्शनं जापानस्य टोइइ-सम्प्रदायः ५ दिसम्बरम् २०१५ तः तुर्कस्य मार्स्-सम्प्रदायः २५ दिसम्बरम् २०१५ तः आरब्धवान् । ३९ तमे जपान अकादेमी पुरस्कारे दश नामाङ्केषु नामाङ्कितः आसीत् ।
49694086
मार्गरेट क्रुइक्सान्क-प्रतिमा न्यूजील्याण्ड-देशस्य वेइमाते-नगरे स्थितः। १९१८ तमे वर्षे महामारीयां मारगर्टे क्रुक्शान्क-नाम्नि स्थानिक-चिकित्सकस्य मरणं स्मारयति । न्युजिलान्देः महारानी विक्टोरिया-नाम्नि अन्यस्य स्त्रीयाः स्मारकं स्थापयितुम् अपि सः प्रथमः स्मारकः आसीत् ।
49701403
किम्री लुईस-डेविसः अमेरिकी-अमेरिकी-अभिनेत्री, हास्य-व्यङ्ग्य-लेखिका च अस्ति । सा स्काण्डल् इत्यस्य वृत्तान्तकारस्य एश्ली डेविडसन-नाम्ना प्रसिद्धः अस्ति । "टायलर पेरी प्रेजन्ट्स पिप्ल्स्" नामकस्य चलचित्रस्य नायिका अपि अस्ति ।
49706218
लेडी बर्ड् स्ट्रिक्ल्याण्ड् (Lady Bird Cleveland) (जुलै २४, १९२६ - जून २, २०१५) चेरोकी-आर्लण्ड् वंशस्य अफ़्रीकी-अमेरिकी चित्रकारः आसीत्, तस्य कार्यम् मुख्यतः कालोपदेशस्य इतिहासं दर्शयति, स्लेव्हिटी च् च नागरिक-अधिकारप्रवर्तनम् मनोरंजनम् च् च संस्कृतम् च् च् राष्ट्रपति बराक ओबामायाः पदग्रहणम् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् सा पाट क्लीवलान्ड् नामके फैशन-मॉडलस्य माता अस्ति ।
49709172
बालरक्षकः (अङ्ग्रेजीः Babysitter) इति चतुर्-भागयुक्तं कोरियन् नाटकम् अस्ति, यत् के बी एस २ मार्च् २०१६तः प्रसारितम् अभवत् । अस्य मुख्य-अभिनेतृषु चो यो-जोंग, किम मिन्-जून, च ली सेन्ग-जून च सन्ति ।
49719220
आइवी लीग पुरुषस् बास्केटबल स्पर्धा इवी लीगस्य पुरुषस् बास्केटबलस्य सम्मेलने स्पर्धा अस्ति । इवी लीग २०१७ तमे वर्षे आरब्धम् ।
49742198
अयं "दिम्यो" इत्यस्य सूची अस्ति, सङ्गोकु-कालस्य जपानदेशस्य ।
49747261
किफ़र सथर्लान्द् केनडायाः अभिनेता अस्ति यं एमी पुरस्कारः, गोल्डेन ग्लोब् पुरस्कारः, द्वौ स्क्रीन एक्टर्स गिल्ड पुरस्काराः च प्राप्तवान् । १९८३ तमे वर्षे "मैक्स ड्युगन रिटर्न्स" नामके चलचित्रस्य प्रथमप्रदर्शनं कृत्वा स ७० चलचित्रानां अधिकं भागं अकरोत् । तदनन्तरं सः "स्टैण्ड बाय मी" (१९८६), "एट क्लोज रेन्ज" (१९८६), "द लॉस्ट बॉयस्" (१९८७), "यंग गन्स" (१९८८), "ब्राइट लाइट्स, बिग सिटी" (१९८८), "यंग गन्स II" (१९९०), "फ्लैटलिनर्स" (१९९०), "ए फोर गुड मेन" (१९९२), "द थ्री मस्किटेयर्स" (१९९३), "ए टाइम टू किल" (१९९६), "डार्क सिटी" (१९९८), "फोन बूथ" (२००२), "द सेन्टिनेल" (२००६), "मिररस्" (२००८), "मार्माडुक" (२०१०), "मेलनचोलिया" (२०११) तथा "पोम्पेइ" (२०१४) इत्यादयः चलचित्रानि अकरोत् ।
49770452
जूलियन "जुल्स" शिलरः आस्ट्रेलियायाः दूरदर्शन-रैडियो-प्रसिद्धः व्यक्तित्वः अस्ति । सः पूर्वम् त्रि-एम, फॉक्स स्पोर्टस्, ७ः०० प्रोजेट् च् कार्यम् अकरोत् । फरवरी २०१७ तमे वर्षे सः एबीसी एडिलेड् इत्यस्य "ड्राइव" कार्यक्रमस्य प्रस्तुतिं प्रारब्धवान् ।
49784438
जूडी बीचर (जन्मः ३० नवम्बरम्) एकः अमेरिकी अभिनेत्री च स्वर-अभिनेत्री अस्ति । सः "हवे रेन" नामक विडियो-गेम् मे मेडिसन पेजस्य स्वर-अभिनेतृणी च आसीत् । अन्यः अभिनेता यथा नाटकस्य पात्रानां स्वरं ददाति, सः अपि अनेकेषु चलचित्रेषु अभवत् । बीचरः "ओन्ली इन पेरिस" (२००९), "टेक्न ३" (२०१४) च, तथा रक्केल यिहूदायाः रूपेण "टान्गो शालोम" (२०१६) इति नवीनतमस्य चलचित्रस्य कृते प्रसिद्धः अस्ति ।
49787205
For Peete s Sake इति अमेरिकी रियलिटी धारावाहिकम् अस्ति । अस्य मुख्यं भूमिकं होली रोबिन्सन पीट, रड्नी पीट, तेषां चत्वारः बालकाः, च तस्य माता डोलोरेस् च कुर्वन्ति । अस्य प्रिमियरः १९ मार्च २०१६ तमे वर्षे ओपरा विन्फ्रे नेटवर्क-मध्ये अभवत् । २०१६ अगस्तस्य ८ दिनाङ्के, नेटवर्कः द्वितीयवारं शो नवीकृतवान् । मे २०१७ तमे दिनाङ्के, होली स्वस्य इन्स्टाग्राम अकाउन्ट्-पद्धतिरे सम्प्रसारणं द्वौ ऋतौ समाप्ताः।
49794685
जूडिथ गमोरा कोहेनः केट वान न्यस् पेज-नाम्ना कालिफोर्निया-प्रौद्योगिकी-संस्थया खगोलशास्त्रस्य प्राध्यापिका अस्ति । सा रड्क्लिफ् महाविद्यालयात् बीए, कैल्टेक्-विद्यालये पीएचडी, एरिजोना-विश्वविद्यालये बीएस-पदवी च प्राप्तवती। तस्य तारकानां आकाशगंगाणां च संरचनायाः विकासस्य विषये अनुसंधानं केक वेधशालायाः उपकरणानां विकासं च समाविष्टं अस्ति।
49809777
हुय ब्रदर्स् (Korean), पूर्वं सिम एंटरटेनमेन्ट (Korean), दक्षिण कोरियायाः प्रतिभा प्रबन्धन संस्था च दूरदर्शनस्य उत्पादनं कर्ता अस्ति ।
49810309
अमेरिका-राज्यस्य लुइजियाना-प्रदेशस्य केजुन-जातीय-कथासु लटिचः एकः प्राणी अस्ति, यः बायोस् (स्वैम्प्) -नगरं विचरति । अनेन विविधप्रकारेण वर्णितः यत् सः अवैधबालस्य, अपवित्रबालस्य अथवा मत्स्यानां द्वारा पालयितः मानवबालस्य आत्मनः रूपे वर्तते। "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति" "इति"
49827025
द मिड्नाइट सन्स १९०९ तमे वर्षे निर्मितस्य अमेरिकी संगीतमयस्य हास्यस्यस्य रिलिजसमये लोकप्रियः आसीत् ।
49840200
डिर्क् कुम्मेरः (जन्मः २९ सितम्बरम् १९६६) जर्मन-अङ्ग्रेजी-भाषायाः अभिनेता, निर्देशकः, पटकथालेखकः च अस्ति ।
49841727
लिक्वोर गोटः डल्ल्स्, टेक्सास-राज्यस्य हेवी मेटल/हार्ड रक् बान्धवः आसीत् । तेषां ध्वनिरुत्पादनेन प्राचीनशैलीया मेटालिका र्ब ज़ोम्बी च संयोजिताः, येषु केचन सदस्यः निर्गताः, तथा च कोइलबैक-समूहस्य स्थापनां कृतवन्तः।
49862272
२०१६-१७ वर्षे युएबी ब्लेझर्स् बास्केटबल दलम् २०१६-१७ वर्षे एनसीएए डिभिजन-१ पुरुषानां बास्केटबल सिजनस्य दौरानं बर्मिंघम्-नगरे अलबामा-विश्वविद्यालये प्रतिनिधित्वम् अकरोत् । प्रथमवर्षस्य मुख्यप्रशिक्षकः रोबर्ट एहसनः नेतृत्वे ब्लेजर्स् टीमः स्वगृहे बार्टो आर्ने क्रीडति । ते ऋतौ १७-१६, ९-९ इति स्खलनं समापन्न्न् सी-यूएसए-नाटकम् अन्तः कृत्वा सप्तमस्थानम् प्राप्तवन्तः । ते चार्लोट्-मध्यस्थ-अमेरिका-स्पर्धायाः प्रथमचक्रे पराजितवन्तः, ततः लुइसियाना टेक्-स् य समक्षं पराजितवन्तः ।
49884256
रिचर्ड् मे रेक्स् (१७८४-१८६३) इत्यस्य नाम एकः आङ्ग्ल-बान्करः आसीत्, सः १८३३ तः १८३४ पर्यन्तं इङ्ग्ल्याण्ड-बान्केषु गवर्नरः आसीत् । १८३२ तः १८३३ पर्यन्तं सः उपराज्यपालः आसीत् । सः जॉन होर्स्ली पाल्मरस् य स्थानं गृहीत्वा गवर्नरः अभवत् । १८३४ तमे वर्षे सः दिवालियाः अभवत् ।
49892372
विची रिपब्लिकन् इति शब्दः सन् २०१६ तमे वर्षे डोनाल्ड् ट्रम्पेण संयुक्तराज्यस्य राष्ट्रपतिपदाम् अभियानस्य सम्बन्धे सामाजिकमाध्यमेन प्रवर्तितः । ट्रम्पविरोधीनां मतानुसारं, रिपब्लिकनपक्षस्य सदस्यानां मतं भवति यत् डोनाल्ड ट्रम्पस्य उम्मेदवारीं समर्थयन्ति।
49923920
लजार् सी. मार्गुलिसः (१८९५-१९८२) वैद्यः आसीत्, यः प्रसूति-रोग-विज्ञाने विशेषः आसीत् । सः प्लास्टीकैः निर्मितम् एकप्रकारं सुरक्षितम् इण्ट्रायूटरिन डिव्हाइसम् (IUD) आविष्कृतवान् ।
49927504
गिसेला वेइमान् (जन्म १० जून १९४३) जर्मनीयाः मल्टीमीडिया कलाकारः अस्ति । तस्मिन् कार्यविधिः चित्रकला, चित्रकला, छायाचित्रण, चलचित्र, प्रदर्शनकला, सार्वजनिकक्षेत्रे कला च अन्तर्भवति । तस्य कार्यस्य केन्द्रं प्रायः राजनैतिक-विशेषतः स्त्रीवादी-विषयानां, तथा राजनैतिक-सामाजिकविषयानां कलायाः सम्बन्धस्य च विषये वर्तते ।
49928508
माग्डा बिलेस् (जन्मः २५ मार्च १९७७, वारसवा) - चित्रकारः, संस्थापनं, वस्तु, चित्रं, विडियो च रचनाकारः ।
49933065
वी आर अफगान वुमनः वोइस् ऑफ होप इति २०१६ तमे वर्षे प्रकाशितम् एकं अकल्पनाग्रन्थम् अस्ति, यत् अफगानिस्तानस्य महिलाधिकारानां विषये लिखितम् अस्ति । तत् जॉर्ज डब्लू बुश प्रेसिडेन्शिअल सेन्टर-मण्डले जार्ज डब्लू बुश इन्स्टिट्युट्-द्वारा प्रकाशितम् आसीत्, तत् पूर्वप्रथमपत्नी लौरा बुश-नाम्नि सम्प्रवेशः कृतः आसीत् ।
49935124
टेलस्टार ३०३ इति अमेरिकी संचार उपग्रहः १९८५ तमे वर्षे जूनमासस्य १७ दिनाङ्के मिशन (एसटीएस ५१-जी) इत्यस्य अन्तर्गतं शटल डिस्कवरी एफ५-यानात् प्रक्षेपितः । एटी एंड टी-संस्थायाः स्वामित्वेन लोरल स्काइनेट ह्युजेस्-संस्थायाः संचालनं कृतम् आसीत् । ईदृशम् उपग्रहम् त्रयाणां तेल्स्टार-३ उपग्रहाणां मध्ये एकः आसीत् । तत्पूर्वम् १९८३ तमे वर्षे तेल्स्टार-३०१ च १९८४ तमे वर्षे तेल्स्टार-३०२ च उपग्रहाः प्रक्षेपितवन्तः ।
49942762
द राइड् ब्रिटिस् इन्डी रक् बान् दस्य द्वितीयः स्टुडियो एल्बम् अस्ति । अयं एल्बमः २७ मे २०१६ तमे वर्षे कैपिटल् रिकार्ड्स्-सम्प्रदायात् प्रकाशिता।
49944852
चेल्सी ग्रीन प्रकाशनम् एकं अमेरिकी प्रकाशनं वर्तते, यत् प्रगतिशील-राजनीति-निर्वाह-जीवने च विशेषीकृतम् अस्ति । १९८४ तमे वर्षे अस्य स्थापनायाः पश्चात् अस्य प्रकाशनं ४०० पुस्तकेषु अभवत् । इदानीं प्रतिवर्षम् २५-३० पुस्तकेषु प्रकाशनं भवति ।
49952471
सिरो मिचेले एस्पोसिटो (१९१२, ग्रोट्टाग्लिए - १९९४, ग्रोट्टाग्लिए) इटालियन् प्राध्यापकः, डिजाइनरः, सिरामिस्टः, सान्तो स्टेफानो डि कामास्त्रे सिरामिस् स्कूलस्य संस्थापकः च आसीत् ।
49962820
गाउ स्लेस्विग-होल्स्टीनः १९३३ तः १९४५ पर्यन्तं प्रुस्सीयायाः स्लेस्विग-होल्स्टीनप्रान्ते, लिबेक्-नगरस्य आजादिकप्रान्ते, ओल्डेनबर्ग-राज्यस्य भागेषु च नाजीजर्मनी-देशस्य प्रशासनिकविभाजनम् आसीत् । तत्पूर्वम् १९२६ तः १९३३ पर्यन्तं तत् क्षेत्रे नाजीपक्षस्य क्षेत्रीयः उपविभागः आसीत् ।
49971768
द एडवेंचर जोन (अङ्ग्रेजीः The Adventure Zone) द्विसाप्ताहिकः हास्य-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिक-साहसिकः अस्ति । अस्य कार्यक्रमस्य प्रसारणं अधिकतममञ्जलिना सञ्जालद्वारा क्रियते, अस्य आतिथ्यं भ्रातरः जस्टिन, ट्रैविस, ग्रिफिन मक्एलरोय, पिता क्लिन्ट् मक्एलरोय च कुर्वन्ति । नियमितं पद्कास्ट-प्रसारणं परिवारस्य समस्यायाः समाधानं, शत्रुनां विरुद्धं युद्धं, च चित्रकलायाः विनोदपूर्णानां मुहूर्तोः श्रृंखलायां तेषां पात्रानां स्तरवृद्धी च प्रदर्शयति ।
49980627
#CallBrussels इति हस्तेग-शब्देण अपि प्रसिद्धं Call Brussels इत्यस्य प्रवर्तनं आसीत्, येन संसारस्य जनाः बेल्जियमस्य राजधानी ब्रूसेल्स्-नगरस्य सार्वजनिक-दूरभाषानां सङ्केत-संयोजनं कर्तुं शक्नुवन्ति, येषु स्थानिकैः उत्तरं दातुं शक्यते। २०१६ तमस्य वर्षस्य जनवरी मासस्य आरम्भः बेल्जियम् पर्यटकीयसंस्थाः नगरस्य विषये इस्लामीय-सैनिकानाम् विरुद्धं प्रतिकूलं समाचारं प्रसारयितुं आरब्धवन्तः । यूट्यूबस्य मार्च् २०१६-मध्याह्नस्य ब्रूक्स्लस्-आक्रमणेन अनन्तरं यूट्यूब-पृष्ठात् अस्य कार्यक्रमेण सम्बद्धः अधिकृतः व्हीडिओ निष्कासितः।
49982456
मिनिट् तो विन इट् (Minute To Win It) इति भारतीयखेलप्रसारणम् अस्ति । अस्य प्रिमियरं मझविल मनोरमा च्यानले अभवत् । अस्य आतिथ्यं आरजे "नीला उषा" करोति । अयं शो अमेरिकी दूरदर्शनस्य "मिनेट टू विन इट्" इत्यस्य समान शीर्षकस्य क्रीडा-प्रदर्शनस्य आधारेण निर्मितः अस्ति । तमिळ् , कन्नड् , हिन्दी च भाषासु अस्य कार्यक्रमस्य प्रसारणम् अभवत् । माजविल मनोरमा इति च्यानलः प्रथमः मलयालम च्यानलः अस्ति, यः अन्ताराष्ट्रिय दूरदर्शनस्य कार्यक्रमं स्वीकृतवान् । अस्मिन् क्रीडाश्रमे ६० देशेषु अधिकं सफलता प्राप्ता आसीत् ।
49985709
सर्कसः पृथिव्याः महान् राजनैतिकप्रदर्शनस्य अन्तः
50010673
रोबर्ट एलिस सिल्बर्स्टीनः (अङ्ग्रेजीः Robert Ellis Silberstein) अमेरिकी सङ्गीतकारः, व्यवसायी च अस्ति । सः स्वक्रीडायां बिली प्रेस्टन्, डायना रोस्, रुफुस, मीट् लोफ्, स्तातुस् क्वो इत्यादीनां सङ्गीतकारानां व्यवस्थापितवान् ।
50029659
१९६९ तमस्य वर्षस्य मार्च मासस्य २६ दिनाङ्के वस्तोक रकेटेन प्रक्षेपितः सोवियत सङ्घस्य प्रथमः पूर्णतया कार्यशीलः हवामान-उपग्रहः आसीत् । अस्य भारः 1,200 तः 1,400 किलोग्रामयोः आसीत्, एवं मूलतः 650 कि.मी.अति ऊर्ध्वाम् अवस्थितम् आसीत् । द्वौ सौरपटलौ स्वयमेव सूर्यस्य दिशि उन्मुखौ आसन् । १९७० तमे वर्षे जुलाईमासस्य मासात् सः कार्यम् समापत् । १९६९ तः १९७७ पर्यन्तम् एव एवम् अन्तरिक्षयानम् प्रक्षेपितम् ।
50033430
२०१६-१७ ईन्डिआना हुसिअर्स् पुरुषस् बास्केटबल दलम् २०१६-१७ ईन्डिआना युनिवर्सिटीस् मध्ये २०१६-१७ ईन्डिआना डिभिजन-१ पुरुषस् बास्केटबल सिजनम् प्रतिपादितवान् । तेषां मुख्यं प्रशिक्षणं टॉम क्रीन् आसीत् । इयं टीम बिग टेन कन्फ्रेन्स् इत्यस्य सदस्यत्वेन ब्लूमिङ्गटन-नगरस्य साइमन स्किजोड्ट् सभागृहम् आगतवती ।
50039416
Forever Fever (अमेरिकायां "I Like It Like That" इति विमोचितः) १९९८ तमे वर्षे सिंगापुरस्य संगीतकाव्यचित्रपटस्य लेखन-निर्देशनं ग्लेन गोई कृतवान् । अत्र एड्रियन पाङ्गः ब्रूस् ली-प्रशंसकः अस्ति, सः "सैटरडे नाइट फिवर" (Saturday Night Fever) दृश्यात् डिस्को-प्रशंसकः अभवत् । यदा सः स्थानिक डिस्को स्पर्धे भागं लभते, तदा जॉन ट्रावल्टायाः चरित्रं वास्तविकजगत् प्रविष्टं भवति, सः तस्मै परामर्शः ददाति च। अयं चलचित्रः मिरामाक्सद्वारा अन्ताराष्ट्रियरूपेण प्रकाशिता आसीत् ।
50041009
अन्द्रेया गब्रिएल "एन्डी" कोर्बेल्लारी (जन्मः २८ जून १९७४) इटालियन् क्रिकेट-खेलस्य पूर्वः अन्तराष्ट्रिय-खेल-खेलाडी आसीत् । सः १९९९ तः २००८ पर्यन्तं इटालियन् राष्ट्रिय-क्रीडा-संघस्य प्रतिनिधित्वम् अकरोत् । सः दक्षिण-हस्तस्य तेजः बलरः च कुशलः निम्न-क्रमस्य बल्लवानः च आसीत् ।
50049667
२०१६-१७ वर्षे विल्लानोवा वाइल्डकैट्स पुरुषस् बास्केटबल दलम् विल्लानोवा विश्वविद्यालयस्य प्रतिनिधित्वम् २०१६-१७ वर्षे एनसीएए डिभिजन-१ पुरुषस् बास्केटबल सिजनम् अकरोत् । १६ वर्षे मुख्यप्रशिक्षकः जे राइटः नेतृत्वं कृत्वा विल्कटस् टीमः बिग इस्ट् सम्मेलनाम् भागं गृहीत्वा पवेलियन-महाविद्यालये क्रीडति, पेंसिल्वेनिया-राज्यस्य फिलाडेल्फिया-नगरे वेल्ल्स् फारगो-महाविद्यालये च क्रीडति। ते ऋतौ ३२-४, १५-३ इति स्खलितवन्तः, ते च नियमित ऋतौ चम्पियनसिपम् जितवन्तः । बिग इस्ट् स्पर्धने ते सेन्ट जोन्स, सेटन हॉल, क्रेइटन् च पराजित्य स्पर्धायाः चम्पियनशिपम् जितवन् । फलतः एनसीएए स्पर्धायां स्वयमेव सम्मेयस्य भागं प्राप्तवन्तः। वन्यगताः स्पर्धायाः समग्रं नम् । १ बीजं न। पूर्वक्षेत्रे एकः बीजः अस्ति। प्रथमचक्रं ते माउण्ट् सेन्ट् मेरिस् स्कुलम् पराजितवन्तः। विस्कॉन्सिनराज्यस्य ८-अङ्काः द्वितीये राउण्डे सम्मिलिताः। अस्मिन् स्पर्धे विलानोवायाः पराजयः द्वितीयं आसीत्।
50058392
फन्टासिया २००४ तमे वर्षे हङकङ्-देशस्य व्यङ्ग्यचित्रमस्ति, अस्य निर्मातारं, लेखकम्, निर्देशनं च वाई का-फायः कृतवान् । अस्य अभिनीतौ च सेसिलिया चेङ्ग, सीन लाउ, लुई कू, जॉर्डन चान, फ्रांसिस एनग्, क्रिस्टी चुङ्ग च सन्ति । अस्य चलचित्रस्य मूलभूताः हङकङस्य क्लासिक् कॉमेडी चलचित्रानि सन्ति, येषु ह्युइ ब्रदर्स्, माइकल ह्युइ, सैमुएल ह्युइ, रिक्की ह्युइ च अभिनीतानि सन्ति, विशेषतया १९७६ तमे वर्षे निर्मितस्य "द प्राइवेट आइज" इति चलचित्रस्य।
50089915
क्वाण्टम ब्रेकः एकः एक्शन-एडवेंचर तृतीय-व्यक्ति शूटर विडियो गेमः अस्ति, यत् रेमेडी एंटरटेनमेन्ट-द्वारा विकसितम् अस्ति, तथा माइक्रोसॉफ्ट स्टुडियोज् द्वारा प्रकाशितम् अस्ति, यत् माइक्रोसॉफ्ट विन्डोज् तथा एक्सबॉक्स वन-यन्त्रयोः कृते प्रकाशिता अस्ति । क्रीडायां डिजिटल एपिसोड्सः विद्यन्ते, ये क्रीडायां क्रीडायाः विकल्पानां आधारः भवति, ये रेमेडी एंटरटेनमेन्टस्य पूर्ववर्ती प्रविष्टि "एलन वेक" इत्यनेन ब्राइट फॉल्स लघु-श्रृङ्खलायाः विपरीतम् न भवति, मुख्य-कथायाः अन्तर्भवति, क्रीडायाः ब्रह्माण्डस्य विस्तारं करोति च ।
50129605
द नाइट सी (अङ्ग्रेजीः The Night Sea) एकं मनोविकारयुक्तं प्रयोगात्मकं बान्धवं कलासङ्घं च अस्ति, यं लस एन्जेलस्, कैलिफोर्निया-नगरं स्थापयित्वा पीटर वाल्कर, डैनियल किन्केड इति कलाविदोः स्थापयित्वा, ये मिथुनशास्त्रं, मनोविज्ञानं, रहस्यवादं च विषये डॉक्टरेट-अध्ययनं कुर्वन् अपि मिलितवन्तः ।
50187009
क्रिस्चियन्-इण्डियन्-भाषायाः २०१४ तमे वर्षे निर्मितस्य "गुलिटी एट १७" नामकः कानाडियन्-भाषायाः नाट्यचित्रपटः । अस्य निर्देशनं "मट्ट वेस्ट", दिव्या डिसूजा च जोसेफ जे. गिलान्डरस् च कृतवन्तः । २०१४ तमे वर्षे लाइफटाइम् च्यानले अस्य प्रिमियरः अभवत् ।
50190224
एरिका हरलाचरः (जन्मः अगस्त-मासस्य २९, १९९०) अमेरिका-देशस्य लस एन्जेलिस-क्षेत्रे निवसति । सः आङ्ग्ल-भाषायाः आनीमे-चित्रानां तथा विडियो-खेलानां कृते स्वरं प्रदत्तवान् । एनीमेषु अस्य प्रमुखं भूमिका अस्ति "टोराडोरा! "युकी युनाः एकं नायकं" "अल्दोनाः शून्य" "सप्तमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" "अष्टमहापापानि" विडियोखेलानां मध्ये "डङ्गाङ्ग्रोन्पा" विडियोखेलस्य शृङ्खले क्योको किरिगिरी, "किलर इन्स्टिन्क्ट" नामकस्य "सदिरा", "एट्लियेर आयशा" नामकस्य "आयेशा" तथा "पर्सोना ५" नामकस्य "अन्न ताकामाकी" इत्यस्य च स्वरं प्रदत्तवती ।
50208782
"आउत्रो" इति फ्रान्सेली विद्युतीय-संगीत-कलाकारस्य M83 इत्यस्य गीतम् अस्ति, यं समूहस्य षष्ठ-अल्बम् "हर्री अप, वी आर ड्रीमिंग" (२०११) इत्यस्य अन्तिम-गीतम् आसीत् । "हृदयाघातः, अभिलाषा, प्रत्याशा, उल्लासः, विजयः" इत्यस्य "हृदयाघातः, अभिलाषा, प्रत्याशा, उल्लासः" इत्यस्य "हृदयाघातः, अभिलाषा, उल्लासः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयाघातः" इत्यस्य "हृदयः" इत्यस्य "हृदयः" इत्यर्थः।
50219527
२०१६-१७ रोबर्ट मॉरिस कोलोनिअल्स् पुरुषस् बास्केटबल दल
50227241
डेविड क्रूस् आस्टिन-महाविद्यालये जन्तुविज्ञानस्य तथा मनोविज्ञानस्य आश्बेल स्मिथ-प्राध्यापकः अस्ति । सः प्रजननविज्ञानस्य अनेकक्षेत्रेषु अग्रणी आसीत्, यथा- लैंगिकव्यवहारस्य विकासः, न्युरल-प्रतिकृतिविशिष्टाः च, मस्तिष्क-व्यवहारस्य च अन्तःस्राव-विघटनकारिणां भूमिका च।
50252308
मृत्युः छायायाः उपत्यका क्रिमीयनयुद्धकाले १८५५ तमस्य वर्षस्य एप्रिल् मासस्य २३ दिनाङ्के रोजर् फेंटन् द्वारा रचितं छायाचित्रम् अस्ति । अयं युद्धस्य चित्रं सर्वप्रसिद्धं वर्तते।
50297273
लियोनिद मार्टिन्युकः (Russian) (जन्मः २० जून १९७८) रसियायाः प्रतिपक्षी लेखकः, विडियो निर्माता च पत्रकारः अस्ति ।
50314823
शनिवाररात्रिः हत्या यन्त्रः पाकिस्तानी संगीतकारयोः आदिल ओमरः तलाल कुरैशीः द्वारा आरब्धः एकः विस्तारित नाटकः (ईपी) अस्ति । सः २०१५ तमे वर्षे स्वतन्त्ररूपेण प्रकाशिता आसीत् ।
50346757
शतरंजं क्रीडन् मृत् (Swedish: Döden spelar schack) इति स्वीडेनस्य स्टॉकहोम् नगरस्य बहिः स्थितं तब्बी चर्च-मण्डले स्थितं स्मारकचित्रम् अस्ति । १४८०-१४९० तमे वर्षे स्वीडिशस्य मध्ययुगीनचित्रकारस्य अल्बर्टुस पिक्टोरस्य चित्रं रचितम् ।