_id
stringlengths 12
108
| text
stringlengths 1
1.92k
|
---|---|
<dbpedia:John_Frusciante> | सः १९८८ तः १९९२ पर्यन्तं, १९९८ तः २००९ पर्यन्तं च् रक् बान् दस्य रेड् हॉट् चिली पेपर्स्-गणस्य पूर्व-गिटारवादकत्वेन प्रसिद्धः अस्ति । सः तयोः सह पञ्च स्टुडियो अल्बम् अङ्कितवान् । फ्रुसियन्टेः एकादशम् एकल एल्बम् च पञ्चम् ई.पी.स् प्रकाशिताः । तस्य रेकर्डिन्गमध्ये प्रायोगिक रक् च एम्बियन्ट् सङ्गीतम् नूतनतरङ्गं च इलेक्ट्रोनिका च अन्तर्भवति । जोन एन्थोनी फ्रुसियन्टे (जन्मः मार्च ५, १९७०) अमेरिकी-अमेरिकन् गिटारवादकः, गायकः, निर्माता च संगीतकारः अस्ति । |
<dbpedia:Herford> | हेर्फोर्डः जर्मनी-राज्यस्य नार्थ राइन-वेस्टफाल्ल्यादेशे स्थितः नगरः अस्ति । अस्य नगरस्य केन्द्रस्थले विहेन्-पर्वतस्य पर्वतीय-सङ्घाः तथा ट्युटोबर्ग-वनस्य मध्यस्थम् अस्ति । अस्य नगरस्य केन्द्रं हेर्फोर्ड् इति मण्डलम् अस्ति । |
<dbpedia:Soest,_Germany> | सोस्ट् (जर्मनः उच्चारणः [ˈzoːst], यथा सोह्स्ट् इति) जर्मनीयाम् उत्तर राइन-वेस्टफाल्ल्यादेशे एकः नगरः अस्ति । सा सोएस्ट-मण्डलस्य राजधानी अस्ति । लिप्स् ताट् इति समीपे स्थितस्य नगरस्य पश्चात् सोएस्टः अस्य मण्डलस्य द्वितीयः नगरः अस्ति । |
<dbpedia:Winterberg> | विन्टरबर्गः जर्मनी-राज्यस्य उत्तरराइन-वेस्टफलेन प्रदेशे स्थितः एकः नगरः अस्ति । |
<dbpedia:Golden_Globe_Award_for_Best_Motion_Picture_–_Musical_or_Comedy> | १९५२ तमे वर्षे हॉलीवुड विदेशी प्रेस एसोसिएशन (एचएफपीए) द्वारा सर्वोत्कृष्ट चलचित्र-संगीत-अथवा हास्य-चित्रस्य गोल्डन ग्लोब पुरस्कारः प्रतिवर्षं प्रदत्तः भवति । |
<dbpedia:Mount_Rushmore> | माउण्ट् रश्मोर् राष्ट्रस्मारकः अमेरिकादेशस्य दक्षिणदकोटाप्रान्तस्य कीस्टोननगरस्य समीपे रश्मोर् पर्वतः (लकोटा सियू नामः षट् दादाः) ग्रेनिट् पृष्ठे उत्कीर्णः एकः मूर्तिकला अस्ति । डान्मार्क-अमेरिकन् गुट्झन् बोर्ग्लम् तथा तस्य पुत्रः लिङ्कन बोर्ग्लम् द्वारा निर्मितस्य माउण्ट् रश्मोर-महापर्वते ६० फुट-मात्रायाः १८ मीटर-मात्रायाः मूर्तिकलाः सन्ति, येषु चत्वारः अमेरिकी-राष्ट्रपतयः जार्ज वाशिङ्गटनः (१७३२-१७९९), थोमस जेफर्सनः (१७४३-१८२६), थिओडोर रुस्वेल्टः (१८५८-१९१९) अब्राहम लिङ्कनः (१८०९-१८६५) च सन्ति । |
<dbpedia:La_Madeleine,_Paris> | ल्ग्लिस दे ला मादेलेन (L église de la Madeleine) (फ्रान्सीसी उच्चारणः [leɡliːz də la madəlɛn], मादेलेन गिरिजा; अधिकरूपेण, ल्ग्लिस सैंट्-मरि-मादेलेन; कमरूपेण, केवलम् ला मादेलेन) एकं रोमन-काथोलिक गिरिजालयं अस्ति, यः पेरिस-नगरस्य अष्टम-मण्डले अस्ति । मडलेन-मण्डलस्य वर्तमानस्य रूपेण निर्माणं नेपोलियन-सेनायाः गौरवार्थं मन्दिरम् आसीत् । अस्य दक्षिणतः प्लेस दे ला कोन्कोर्डे, पूर्वे प्लेस वन्डोमे, पश्चिमे सैंट-ऑगस्टिन, पेरिसः अस्ति । |
<dbpedia:Josiah_Bartlett> | जोसिया बार्ट्लेट् (जन्मः डिसेम्बर् २, १७२९, न्यु हम्प्शर् (अमेरिका) - मृत्युः मे १९, १७९५) एकः अमेरिकी वैद्यः राजनेता च आसीत् । सः न्यू हम्प्शर्-राज्यस्य महाद्वीपीय-सम्मेलनस्य प्रतिनिधिः च आसीत् । सः स्वतन्त्रता-प्रज्ञापत्रस्य हस्ताक्षरकर्ता च आसीत् । सः पश्चात् न्यूम्हाप्सर-राज्यस्य उच्चन्यायालयस्य प्रधानन्यायाधीशः राज्यस्य राज्यपालश्च अभवत् । |
<dbpedia:Mogambo> | मोगम्बो १९५३ तमे वर्षे निर्मीतस्य अमेरिकन रोमांटिक ड्रामा चलचित्रस्य निर्देशकः जॉन फोर्डः च आसीत् । विल्सन कोलिस्न्-नाटकस्य "रेड् डास्ट्" नाटकेभ्यः जॉन ली माहिनः अस्य चलचित्रस्य रूपांतरं कृतवान् । अयं चलचित्रः रेड डस्ट् (१९३२) -चित्रस्य पुनर्निर्माणं कृतम् आसीत् । |
<dbpedia:21st_Annual_Grammy_Awards> | १९७९ तमे वर्षे २१ वा वार्षिकग्रैमी पुरस्कारः आयोजितः, तथा च अमेरिकायाः दूरदर्शनस्य मार्गे प्रत्यक्षप्रसारणम् अभवत् । १९७८ तमवर्षात् आरभ्य संगीतकारानां उपलब्धिः प्रसिद्धा। |
<dbpedia:Portnoy's_Complaint> | पोर्ट्नोयस् कम्प्लेन्ट् (१९६९) इति अमेरिकी काव्यग्रन्थः अस्य लेखकस्य फिलिप रोथस्य प्रमुखप्रसिद्धेः रूपं लब्धवान्, यस्मिन् लिङ्गस्य स्पष्टं च स्पष्टं उपचारं, लिङ्गस्य कस्यचित् अंशस्य सहितं विभिन्नं सामानाधिकरण्ययुक्तं हस्तमैथुनं विस्तृतरूपेण चित्रणम् च समाविष्टम् आसीत् । |
<dbpedia:Tommy_Steele> | टोमी स्टीलः (जन्मः थोमस विलियम् हिक्स्, १७ डिसेम्बर् १९३६) आङ्ग्लः मनोरञ्जनकारः, ब्रिटन् देशस्य प्रथमः किशोर-मूर्तिः तथा रक् एण्ड रोल् स्टारः च आसीत् । १९५७ तमे वर्षे "सिन्गिंग द ब्लूज" इति गीतेन ब्रिटन् देशस्य प्रथमं स्थानं प्राप्तवान् । ब्रिटन् देशस्य प्रथमं एल्बम् आसीत्, यं ब्रिटन् देशस्य गायकानां सङ्ख्यायाः प्रथमं स्थानं प्राप्तवान् । |
<dbpedia:BUtterfield_8> | बटरफील्ड ८ इति १९६० तमे वर्षे सिनेमेस्कोपे निर्मितस्य मेट्रो कलर-चित्रपटस्य निर्देशकः डैनियल मान् आसीत् । तया 28 वर्षस्य टेयलरः प्रमुखं भूमिकां कर्तुं प्रथमं अकादमी पुरस्कारं प्राप्तवान् । १९३४ तमे वर्षे जॉन ओ हाराः समीक्षकाणां प्रशंसितं अपाइन्टमेन्ट इन समारा नामकं उपन्यासं लिखित्वा अस्य चलचित्रस्य निर्माणं कृतवान् । |
<dbpedia:Cooke_triplet> | कुक् त्रिकुटः एकः फोटोग्राफिकः लेन्स् अस्ति, यस्य आविष्कारः १८९३ तमे वर्षे डेनिस टेलर् (Dennis Taylor) कृतवान् । इयं प्रथमा चक्षुराणाम् प्रणाली आसीत् यत् चक्षुराणां बाह्यभागेषु अधिकाधिकं प्रकाशविकृतिः अथवा विकृतिः समाप्तुं अनुमन्त्रितवती । |
<dbpedia:Robert_R._Livingston_(chancellor)> | रोबर्ट आर. ओबर्ट लिभिन्स्टन् (२७ नवम्बरम् १७४६ (पुरातन शैली १६ नवम्बरम्) - २६ फरवरीम् १८१३) अमेरिका-राज्यस्य एकः अधिवक्ता, राजनेता, राजनयिकः, संयुक्तराज्यस्य संस्थापकः पिता च आसीत् । सः २५ वर्षे यावत् राज् यस् य पदम् अकुर्वन् , तस् य उपनामतः "चान्स् लर" इति प्रसिद्धः आसीत् । |
<dbpedia:Eddie_Lang> | एडी लङ् (अक्टुबर् २५, १९०२ - मार्च् २६, १९३३) आमेरिकी जज् गिटारवादकः आसीत् । सः गिब्सन-एल-४, एल-५ गिटारं वाद्यं करोति स्म, येन सः अनेकानां गिटारवादकानां, यथा जङ्गो रेनहार्ड्ट् च, प्रभावः कृतवान् । |
<dbpedia:Einstein_notation> | गणितशास्त्रस्य, विशेषतया भौतिकीय-रचित-गणित-प्रयोगे, आइन्स्टाइन-संकेतनम् अथवा आइन्स्टाइन-सङ्ख्याकरण-संहिता, एकं सङ्ख्याकरण-संहिता अस्ति, यत् सूत्रे सूचिकाङ्कित-पदानां समुच्चये सङ्ख्याकरणं करोति, अतः सङ्ख्याकरण-संक्षिप्तता प्राप्ता भवति । गणितस्य भागं यत्तु रिक्सीगणितस्य एकं सङ्केतनम् उपसङ्ख्या अस्ति, तथापि भौतिकशास्त्रस्य अनुप्रयोगेषु अस्य प्रयोगः भवति, येषु स्पर्शस्थानं सह स्पर्शस्थानं च भेदः न भवति । १९१६ तमे वर्षे अल्बर्ट आइन्स्टाइनः अस्य प्रयोगं भौतिकीयविज्ञानस्य क्षेत्रे प्रस्थापितवान् । |
<dbpedia:Carolina,_Puerto_Rico> | कैरोलिना (अङ्ग्रेजीः Carolina) पुर्तारिकोदेशस्य उत्तरपूर्वतटे स्थितं नगरं अस्ति । अस्य नगरस्य पूर्वभागे सान् जुआनः ट्रुहिल्लो अल्टोः, उत्तरभागे गुराबोः जुन्कोसः, पश्चिमभागे कानोवानस् च लोइसाः च सन्ति । कैरोलिना नगरं १२ वार्डेषु विराजते । इयं सान् जुआन-कागुआस-गुआनाबो महानगरीय सांख्यिकीयक्षेत्रस्य भागं अस्ति, तथा प्युर्तो रिकोयाः मुख्यं विमानतलं लुइस मुन्नोस मारिन अन्ताराष्ट्रियविमानतळम् अस्ति । |
<dbpedia:Governor_of_the_British_Virgin_Islands> | ब्रिटिस् वर्जिन द्वीपस्य राज्यपालः ब्रिटिस् वर्जिन द्वीपस्य विदेशे ब्रिटिस् राज्ञः प्रतिनिधिः भवति । राज्यपालस्य नियुक्तिः ब्रिटिस् सरकारस्य परामर्शेन एव भवति। |
<dbpedia:CinePaint> | सिनेपेण्ट् एकं मुक्तप्रकाशकस्य कम्प्युटरप्रोग्राम् अस्ति यत् चित्रचित्रस्य बिट्म्याप् फ्रेम्स् प्रतिपादयति । अयं GNU Image Manipulation Program (GIMP) इत्यस्य 1.0.4 संस्करणस्य एकः फर्कः अस्ति । अस्य प्रयोगः किञ्चित् सफलः अभवत्, यतः सः चलचित्रस्य दृश्यप्रभावानां तथा एनिमेशनस्य कृते प्रवर्त्तितः आसीत् । |
<dbpedia:Hans_Lippershey> | हंस लिप्परशे (१५७० - २९ सितम्बरम् १६१९) इति नामेण च विख्यातः जर्मन-डचस्य चक्षुर्निर्माता आसीत् । सः दूरदर्शिनाम् आविष्कारः कृतः इति सामान्यतः कथ्यते, तथापि सः प्रथमः दूरदर्शी निर्मितः इति न स्पृष्टम् । |
<dbpedia:Prince_Edward,_Duke_of_Kent_and_Strathearn> | एडवर्डः केण्ट् च स्ट्रैथार्न-राज्यस्य ड्यूकः, के.जी.के.पी. जी.सी.बी. जी.सी.पी. (Edward Augustus; २ नवम्बरम् १७६७ - २३ जनवरीम् १८२०) इति नामकः ब्रिटिन् राज्ञः जार्ज तृतीयस्य चातुर्थः पुत्रः आसीत् । एडवर्डः २३ अप्रैलम् १७९९ तमे वर्षे ड्यूक ऑफ केण्ट् च स्ट्रैथार्न-राज्यस्य ड्यूकः, डब्लिन-राज्यस्य अर्लः च अभवत् । ततः किञ्चिदह सप्ताहम् अनन्तरं उत्तर-अमेरिकया ब्रिटिन् सेनायाः सेनापतिः च अभवत् । १८०२ तमे वर्षे मार्च-मासस्य २३ दिनाङ्के सः जिब्राल्टर्-राज्यस्य गवर्नरः च अभवत् । सः मृत्यपर्यन्तं तत् पदं धारयत् । |
<dbpedia:Pont_du_Gard> | पोंट डू गार्द इति प्राचीनः रोमनः जलमार्गः दक्षिणफ्रान्सेल् देशे गार्डन नदीं क्रूसं करोति । वर्स्-पोंट्-डु-गार्ड्-नगरस्य समीपे स्थितः अयं सेतुः नीम्स् जलमार्गस्य भागः अस्ति। अयं ५० कि.मी.याः जलमार्गः प्रथमशताब्दे निर्मितः आसीत्, येन उज्स्-नगरस्य एकं वसन्तात् नीमाउसस् (नीम्स्) इति रोमन-निवासस्य जलम् अग्रे नीतुं। द्वयोः स्थलेषु असमानभूमौ विद्यमानस्य कारणात् अधःस्थ जलमार्गः दीर्घः, कुटिलः मार्गः आसीत्, येन गार्डन-नदीयाः गल्गलायां सेतुः आवश्यकः अभवत् । |
<dbpedia:Royal_Netherlands_Navy> | नेदरल्याण्ड्सस्य नौसेनाः (Dutch) नेदरल्याण्ड्सस्य नौसेना अस्ति । अस्य उत्पत्तिः अस्सीवर्षाणां युद्धे (१५६८-१६४८) अभवत्, यस्मिन् हब्स्बर्ग-परिवारस्य नेदरल्याण्ड्स-राज्यस्य शासनं कृतम् आसीत् । १७ तमे शताब्दे नेदरल्याण्ड्स-प्रजासत्तायाः (१५८१-१७९५) नौसेनाः संसारस्य सर्वशक्तिमानानां नौसेनासेनाः आसीत्, तथा इङ्ग्ल्याण्ड-फ्रान्स्-स्पेन-अन्यैः युरोपस्य शक्तिभिः सह युद्धे सक्रियं भुमिकाम् अकरोत् । |
<dbpedia:List_of_astronauts_by_name> | अयं अन्तरिक्षयात्रीणां वर्णमालासूची अस्ति, यानि जनाः मानवयुक्त अन्तरिक्षयानस्य आधिपत्यं, पायलटत्वेन उड्डयनं, अथवा मानवयुक्त अन्तरिक्षयानस्य चालकदलस्य सदस्यत्वेन सेवां कर्तुं मानवयुक्त अन्तरिक्षयात्रायोजनस्य कृते प्रशिक्षिताः च सन्ति । ५६० जनाः एव अन्तरिक्षयात्रीभ्यः प्रशिक्षिताः। २००४ पर्यन्तं अन्तरिक्षयात्रीणां प्रशिक्षणं च केवलं सरकारैः, सैनिकसंस्थाभिः, अथवा नागरिकानां अन्तरिक्षसंस्थाभिः च कृतम् आसीत् । |
<dbpedia:Interpress> | अन्तर्भाष्यः पृष्ठवर्णनभाषा अस्ति, सा जेरोक्स पार्क्-समूहस्य निर्मिता अस्ति, सा फोर्थ-प्रोग्राम्मिंग-भाषायाः आधारः अस्ति, तथा पूर्वम् आकृत्याणि दर्शयति, यां जएम् इति कथ्यते । पार्कः इन्टरप्रेस्-पत्रिकायाः वाणिज्यिकरणं कर्तुं न शक्नोति स्म । तस्य निर्मातॄणां मध्ये चक गेस्क् च जॉन वार्नोक च, क्सेरोक्स्-संस्थायाः त्यागं कृत्वा एडोब सिस्टम्स्-संस्थायाः स्थापनां कृतवन्तः, तथा च पोस्टस्क्रिप्ट् इति समानभाषायाः निर्मातृताः। अन्तर्प्रसः कस्यचित् जेरॉक्सप्रिन्टरस् मध्ये प्रयुक्तः आसीत्, तथा जेरॉक्सवेन्टुरा प्रकाशकेषु समर्थितः आसीत् । |
<dbpedia:James_Goldman> | जेम्स् गोल्डम् (जून ३०, १९२७ - अक्टोबर् २८, १९९८) इति अमेरिकी-भाषायाः पटकथालेखकः, नाट्यकारः, पटकथालेखकः, उपन्यासकारः विलियम गोल्डम् च भ्राता आसीत् । |
<dbpedia:Satay> | सटे (/ˈsæteɪ/, /ˈsɑːteɪ/ SAH-tay), आधुनिकम् इन्डोनेसियायाम् मलयभाषायां च सटे इति वर्तनी, सटे इति व्यञ्जनम् अस्ति, यत् मसालेण, स्पायवेर् च ग्रिलिङ् मांसम्, सससहितं सेव्यते । सत्तायः कटु-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व |
<dbpedia:Ritchey–Chrétien_telescope> | रित्चे-चिरिटेन दूरदर्शिता (RCT अथवा केवलम् RC) विंशतिशतकस्य प्रारम्भिककाले आविष्कृतं विशेषीकृतं कासेग्रैन दूरदर्शीयम् अस्ति, यस्मिन् अतिसङ्ख्यकप्रधानं दर्पणं तथा अतिसङ्ख्यकद्वितीयकदर्पणम् अस्ति, यानि दृश्यदोषान् (कोमा) निरूपयितुं निर्मिताः सन्ति । एतेषु अधिकं पारम्परिकं प्रतिबिम्बितदूरदर्शितासंरचनायाः तुल्यम् अप्टिकल-त्रुटिं विना विस्तृतं दृश्यक्षेत्रं विद्यते । २० शतके मध्यकाले अधिकाः वृहत् व्यावसायिकः दूरदर्शिः अनुसंधानं कुर्वन्ति। |
<dbpedia:Randy_Rhoads> | रन्डल विलियम् "रन्डी" रौड्स (६ दिसम्बरम् १९५६ - १९ मार्चम् १९८२) एकः अमेरिकी हेवी मेटल गिटारवादकः आसीत् यः ओज्जी ओस्बर्न च क्विएट रियट् च् च क्रीडति स्म । १९८२ तमे वर्षे ओस्बर्नस्य फ्लोरिडायां भ्रमणकाले विमानदुर्घटनायां तस्य मृत्युः अभवत् । शास्त्रीयगीतस्य समर्पितः शिष्यः रोड्सः स्वीयहेवी मेटल शैलीभिः शास्त्रीयगीतस्य प्रभावं संयोजयत् । |
<dbpedia:W._M._Keck_Observatory> | डब्लु.एम. केक वेधशाला (W. M. Keck Observatory) अमेरिका-राज्यस्य हवाई-प्रदेशस्य माउना केआ पर्वतस्य शिखरस्य समीपे ४,१४५ मीटर-उच्चतायां स्थितं द्वि-दूरबीनयुक्तं खगोलशास्त्रीयं वेधशाला अस्ति । उभयत्र दूरदर्शिनां १० मी (३३ फीट) प्रधानाङ्कनानि सन्ति, वर्तमानेषु उपयोगेषु बृहत् खगोलशास्त्रीयदूरदर्शिनां मध्ये सन्ति। उत्कृष्टस्थाने, विशालदर्शने, नवप्रवर्तकयन्त्रे च संयुक्तं रूपेण पृथ्वीयाः द्वौ वैज्ञानिकदृष्ट्या सर्वाधिकं उत्पादकौ दूरबीनौ निर्मिताः। |
<dbpedia:Anseriformes> | अङ्केरीरूपी पक्षीनां एकं मण्डलं वर्तते । अस्मिन् त्रयाणां परिवारानां मध्ये १५० प्रजातयः सन्ति: अनीमिडाइ (अच् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् सर्वेषु जलस्य कुशलतायाः कृते पटलपादयुक्ताः सन्ति (यद्यपि केचित् पटलपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपादपाद |
<dbpedia:Holism> | समग्रतावादः (ग्रीकभाषायाम् λος holos "सर्वम्, समग्रम्, समग्रम्") इयं विचारः यत् प्रणालीः (भौतिकः, जैविकः, रसायनः, सामाजिकः, आर्थिकः, मानसिकः, भाषिकः इत्यादीनि) तथा च तेषां गुणानां पूर्णत्वेन दृष्टाः, न तु भागानां संग्रहः। अथ बहुधा तन्त्रं समग्रं कार्यम् करोति इति दृश्याभावात् तस्य कार्यस्य पूर्णतया बोधः न भवति। |
<dbpedia:James_McCosh> | जेम्स् मैककोश् (१ अप्रैल १८११ - १६ नवम्बर १८९४) स्कोट्स् विद्यालयस्य सामान्यबुद्धिकर्म्मकविः आसीत् । १८६८ तः १८८८ पर्यन्तं सः प्रिन्स्टन् विश्वविद्यालयस्य अध्यक्षः आसीत् । |
<dbpedia:Minstrel_show> | मिन्स्ट्रेल शो, अथवा मिन्स्ट्रेलसी, १९ शतकस्य अमेरिकादेशस्य मनोरञ्जनस्य एकप्रकारः आसीत् । इत्थं काले जनाः श्वेतलोकेषु वा, विशेषतया अमेरिकादेशस्य गृहयुद्धानन्तरं, काले जनाः नृत्यन्ति स्म । मिन्स्ट्रेलः काले जनाः निर्बुद्धः, आलस्यपूर्णः, भिक्षुणी, अन्धविश्वासः, सुख-दुःख-भाग्य-सम्पन्नः, संगीत-सम्पन्नः च इति प्रदर्शयति स्म । १८३० तमस्य दशकस्य आरम्भकाले लघु-कौमुदी-प्रदर्शनं तथा हास्य-प्रदर्शनं प्रारम्भ्य अग्रे दशके पूर्ण-रूपेण प्रवर्त्तमानम् अभवत् । |
<dbpedia:Scheldt–Rhine_Canal> | बेल्जियम्, नेदरल्याण्डस् च मध्ये स्केल्ड्-रिन नहरः एन्टवर्पम् वल्केराक् नदीम्, स्केल्ड्-नहरं रेन् नदीम् च जोडयति । |
<dbpedia:Tuvan_People's_Republic> | तुवा जनगणराज्यः (या तन्नू तुवा जनगणराज्यः; तुवा: Tьвa Arat Respuвlik, Тыва Арат Республик, Tyva Arat Respublik, [təˈvɑ ɑˈrɑt risˈpublik]; १९२१-४४) पूर्वम् तुवा रशियादेशस्य संरक्षणाधिकारस्य क्षेत्रे आंशिकरूपेण स्वीकृतः स्वतन्त्रराज्यः आसीत् । यद्यपि औपचारिकरूपेण एकः सार्वभौम, स्वतन्त्रः राष्ट्रः १९२१ तः १९४४ पर्यन्तं सोवियत सङ्घस्य उपग्रहराज्यः आसीत् । अद्यतनम् तन्नूवा गणराज्यस्य क्षेत्रं रशियासंघस्य अन्तर्गतम् (अपि भागम्) असौ सार्वभौम तुवा गणराज्यम् अस्ति । सोवियत सङ्घः तथा मंगोलिया जनगणराज्यः केवलं देशः आसन् यम् तस्य स्वतन्त्रतायाः मान्यतां दत्तवन्तः । |
<dbpedia:Marathon_Man_(novel)> | म्याराथनमनुष्यः १९७४ तमे वर्षे विलियम गोल्डमनस्य रचनायाः षडयन्त्रस्य कथाग्रन्थः । १९७६ तमे वर्षे अस्य नामतः चलचित्रं निर्मितम्, गोल्डम्नेन अस्य पटकथाः रचितः, तस्मिन् डस्टिन होफ्मन, लॉरेन्स ओलिवियर्, रोय शेडर च अभिनीतवन्तः, जॉन स्लेसिन्गरः अस्य निर्देशकः आसीत् । |
<dbpedia:Loan> | वित्तक्षेत्रे ऋणः एकस्य संस्थायाः (संस्थायाः अथवा व्यक्तस्य) अन्यस्य संस्थायाः कृते व्याजदरं ददाति, एवं अन्यैः विषयाभिः सह मूलधनस्य, व्याजदरस्य, पुनर्भुक्तेः दिनाङ्के च निर्दिष्टं एकं पत्रं ददाति । |
<dbpedia:Achtung_Baby> | आचङ् बेबी (अङ्ग्रेजीः Achtung Baby) आयरिश-रॉक-बान्धस्य यू२-बन्द्-स्य सप्तमः स्टुडियो-अल्बम् अस्ति । अस्य निर्मातारं डैनियल लानोइस, ब्रायन इनो च आसीत् । अस्य रिलिजं १८ नवम्बर १९९१ तमे वर्षे आयसलैण्ड रिकार्ड्स् इति संस्थायाः मार्गे अभवत् । १९८८ तमे वर्षे रटल एण्ड हम् नामकस्य रिलिजस्य समीक्षया प्रभावितः यु२ समूहः स्वस्य संगीतस्य दिशां परिवर्त्य अल्टर्नेटिभ रक्, इन्डस्ट्रियल म्यूजिक, इलेक्ट्रोनिक डान्स म्यूजिक इत्यादीनां प्रभावं स्वस्य ध्वनिषु समाहितवान् । |
<dbpedia:Steve_Miller_(musician)> | स्टीवन ह्वोर्थ "स्टिभ" मिलर् (जन्मः ५ अक्टोबर् १९४३) एकः अमेरिकी गिटारवादकः गायकः-गीतकारश्च आसीत् । सः ब्लूस् तथा ब्लूस् रक्-वाद्यैः स्वं करियरम् आरब्धवान् । १९७० तमस्य दशकस्य मध्यभागात् १९८० तमस्य दशकस्य आरम्भपर्यन्तं तस्य संगीतस्य विकासः अधिकः पॉप्-आधारितः अभवत् । |
<dbpedia:Lao_cuisine> | लाओस् देशस्य भोजनं दक्षिणपूर्व-एशियायाः अन्यभोजनानां भोजनं विशिष्यते । लाओस् देशस्य मुख्यभोजनं वाष्पितं चिपकलं धान्यं भवति, यं हस्तैः खादन्ति । लातोः जनाः संसारस् य अन्यजातिषु अधिकं चिप् पीयूषं खादन्ति। लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते भातस्य लसत्कृते प्रायः लाओः जनाः स्वान् लुक् खाओ निआओ इति कथयन्ति, यस् य अनुवादः "अपि चिक्क धान्याम् बालकाः वा वंशजः" इति भवितुम् अर्हति। |
<dbpedia:Great_Belt> | ग्रेट बेल्ट (Danish) द्वीपस्य मुख्यद्वीपस्य (Sjælland) तथा फिन (Fyn) द्वीपस्य मध्ये स्थितः एकः जलसंधिः अस्ति । इयं द्वीपं डेन्मार्कस्य त्रयाणां जलसंधिषु एकम् अस्ति । १९ शतके अन्ते ग्रेट बेण्ट् इति नावस्य द्वाराम् द्वीपयोः सम्पर्कः अभवत् । १९९७-९८ तमे वर्षे ग्रेट बेण्ट् इति स्थिरा लिंकः द्वीपेषु सम्बद्धः अभवत् । |
<dbpedia:Foxtrot> | फोक्सट्रटः एकः सुस्निग्धः, प्रगतिशीलः नृत्यः अस्ति, यस् य लक्षणम् अस्ति - नृत्यक्षेत्रे दीर्घ-प्रवाहयुक्तः, निरन्तरः नृत्यः । अस्य नृत्यस्य सङ्गीतस्य (सामान्यतः स्वरस्य) बङ्गालः भवति । नृत्यं वाल्स्-नाटकस्य सदृशम् अस्ति, यद्यपि अस्य लयस्य समयः ३४-नव्येन ४४-नाटकं भवति । १९१० तमे वर्षे विकसितः, १९३० तमे वर्षे अस्य लोकप्रियतायाः शिखरं प्राप्तवान्, इदानीं अपि अस्य अभ्यासः भवति । |
<dbpedia:Film_producer> | चलचित्रनिर्मातायाः कार्यस्य प्रकारं अवलम्ब्य विविधं कार्यं कुर्वन्ति । निर्मातारः चलचित्रनिर्माणस्य विभिन्नानि पक्षानि यथा स्क्रिप्ट् चयनम्, लेखनम् समन्वयम्, निर्देशनम्, सम्पादनम्, वित्तपोषणम् च नियोजितवन्तः सन्ति। २०१३ तमे वर्षे निर्मितस्य औसतहलिउडस्य चलचित्रस्य १० निर्मातृ-पदेन (३.२ निर्मातृ-पदेन, ४.४ कार्यकारी-निर्माता-पदेन, १.२ सह-निर्माता-पदेन, ०.८ सह-निर्माता-पदेन, ०.५ अन्य-प्रकारस्य निर्मातृ-पदेन) अधिकः आसीत् । |
<dbpedia:History_of_the_telescope> | १६०८ तमे वर्षे प्रथमा ज्ञातं कार्यरतं दूरबीनं निर्मितं, तथा च तस्य श्रेय हंस लिप्परशेय-मण्डलस्य अस्ति । अन्वेषणं कृतवन्तः बहवः जनाः मिडल्बर्ग-नगरस्य एकः चश्मा निर्माताः जकारियास् जानसेनः अल्कमार-नगरस्य जैकब मेटियुसः च आसन् । एतेषु आरम्भिकं दूरदर्शनं प्रतिबिम्बं प्रवर्त्तयन्ति। गलीलियः अग्रे वर्षे अस्य रचनायाः प्रयोगः कृतः। |
<dbpedia:Wong_Kar-wai> | वोंग कार-वेइ (जन्मः १७ जुलै १९५८) हङकङस्य द्वितीय-तरङ्गस्य चलचित्रनिर्माता अस्ति । सः दृश्यदृष्ट्या अनन्यः, अतिशयेन शैलीकृतः, भावनात्मकः अनुनादयुक्तः कार्यः, यथा Days of Being Wild (१९९०), Ashes of Time (१९९४), Chungking Express (१९९४), Fallen Angels (१९९५), Happy Together (१९९७), 2046 (२००४) तथा The Grandmaster (२०१३) इत्यादयः कृते अन्तराष्ट्रियरूपेण प्रसिद्धः अस्ति । तस्य चलचित्रम् इन् दि मूड फॉर लभ् (२०००) आसीत्, तयोः अभिनीतौ मेगी चेन्ग, टोनी लियुन्ग च आसन् । |
<dbpedia:Léon_Foucault> | जीन बर्नार्ड लियोन फौको (फ्रान्सेल्ः [ʒɑ̃ bɛʁnaʁ leɔ̃ fuko]) (१८ सितम्बर १८१९ - ११ फ़रवरी १८६८) एकः फ्रान्सेल् भौतिकीविद् आसीत्, यः फौको पेंडुलम्, पृथिव्याः परिक्रमेण प्रभावं प्रदर्शयितुम् एकं यन्त्रं प्रदर्शयितुम् प्रसिद्धः आसीत् । सः प्रकाशस्य गतीयाः प्रारम्भिकं मापनं कृतवान्, वर्धमानानां आविष्कारं कृतवान्, तथा च ज्योरस्कोपस्य नामकरणं कृतवान् (यद्यपि सः अस्य आविष्कारकः न आसीत्) । |
<dbpedia:John_Surtees> | जॉन सुरटीस्, ओबीई (जन्मः ११ फेब्रवरी १९३४) ब्रिटिस् पूर्व ग्रान् प्रिक्स मोटरसाइकल रोड रेसरः च फॉर्मूला वन ड्राइवरः । सः चातुर्गुणाः ५०० सीसी मोटरसाइकल विश्वविजेता आसीत् - १९५६, १९५८, १९५९, १९६० च - १९६४ तमे वर्षे फॉर्मूला वन विश्वविजेता च आसीत् । सः एकमेव एव व्यक्तिः यः दुहितृ-चतुर्-चक्रयोः विश्वविजेता अभवत् । सः सुरती रेस् सिन्ग आर्गेनाइजेशन टीमस् य संस्थापकः आसीत् । सः १९७० तः १९७८ पर्यन्तं फॉर्मूला वन, फॉर्मूला २, फॉर्मूला ५००० इत्येतेषु स्पर्धासु निर्माता आसीत् । |
<dbpedia:Juan_María_Solare> | जुआन मारिया सोलारे (जन्मः अगस्त ११, १९६६) अर्जेन्टिनायाः संगीतकारः तथा पियानोवादकः च । |
<dbpedia:List_of_delegates_to_the_Continental_Congress> | महाद्वीपीयसंमेलनम् १३ उपनिवेशानां प्रतिनिधिनाम् अधिवेशनम् आसीत्, यम् अमेरिका-विप्लवसमये संयुक्तराज्यस्य शासनसङ्घम् अभवत् । संयुक्तराज्यस्य कांग्रेसस्य जीवनी निर्देशिकायां ३४३ जनाः महाद्वीपीय कांग्रेसस्य भागं गृहीत्वा, भविष्यतः अमेरिकी राष्ट्रपतयः जार्ज वाशिङ्गटनः, जॉन एडम्स्, थॉमस जेफर्सनः, जेम्स मैडिसनः, जेम्स मुनरोः च च्छिन्नः, अन्य ९० जनाः अपि प्रतिनिधिः निर्वाचितः किन्तु कदापि कार्यम् न अकरोत् । |
<dbpedia:Carlos_Guastavino> | कार्लोस् गुआस्ताविनो (५ अप्रैल १९१२ - २९ अक्टोबर् २०००) २० शतके अर्जेन्टिनायाः प्रमुखः संगीतकारः आसीत् । तस्य रचनायाः सङ्ख्या ५००-अधिकम् आसीत् । तस्य शैली साध्यरक्षात्मकः, सर्वदा टोनलः च अतिरोमांसिकः आसीत् । तस्य रचनायां अर्जेन्टिनायाः लोकगीतस्य प्रभावः स्पष्टः आसीत् । |
<dbpedia:Charles_Thomson> | चार्ल्स् थॉम्सनः (२९ नवम्बरम् १७२९ - १६ अगस्तम् १८२४) अमेरिकी-क्रान्तिकारीय-युद्धे फिलाडेल्फियायाः देशभक्त-नेता आसीत्, सः महाद्वीपीय-सम्मेलनस्य (१७७४-१७८९) सचिवः च आसीत् । |
<dbpedia:Marcus_Daly> | मार्कस डैली (५ दिसम्बरम् १८४१ - १२ नवम्बरम् १९००) आयरिश-जन्मा अमेरिकी-व्यापारी आसीत् । सः अमेरिका-मोंटाना-राज्यस्य बुट्टे-नगरस्य त्रयः "कापर-राजाः" इति प्रसिद्धः आसीत् । |
<dbpedia:George_Mason> | जार्ज मेसन चतुर्थः (११ दिसम्बर १७२५ - ७ अक्टोबर् १७९२) अमेरिकादेशस्य देशभक्तः राजनेता च आसीत् । संवैधानिकसम्मेलनम्। जेम्स् मैडिसन् इत्यनेन सह सः "संयुक्तराज्यस्य अधिकारस्य विधेयकस्य पिता" इति कथ्यते । एतदर्थे सः संयुक्तराज्यस्य "संस्थापकपितामहः" इति गण्यते। संघीयविरोधी पाट्रीक हेन्री इव मेसनः अपि संयुक्तराज्यस्य राज्यसत्तायां व्यक्तिकाराधिकारानां च योजने कृते दबावं कृतवान्। |
<dbpedia:Paderborn> | पादेर्बर्न-मन्दिरस्य समीपे २००-अधिकानि स्प्रिन्स्स्स्स्-नद्याः उत्पत्तिः भवति, यत्र सेन्ट लिबोरियस्-नगरस्य शव-स्थाने अस्ति । पादेर्बर्न (German pronunciation: [paːdɐˈbɔʁn]) जर्मनीदेशस्य पूर्वभागे उत्तरराइन-वेस्टफालियाप्रदेशस्य नगरं, पादेर्बर्नमण्डलस्य राजधानी च अस्ति । अस्य नगरस्य नाम पादेर नदीः तथा बॉर्न नदीः इति पुरातन-जर्मन-भाषायाः शब्दः अस्ति । |
<dbpedia:Speech_from_the_throne> | सिंहासनात् भाषणम् (अथवा सिंहासनात् भाषणम्) विशिष्ट राजशाहीषु एकं कार्यक्रमम् अस्ति यत्र राज्ञः प्रतिनिधिः संसदस्य सदस्यानां समक्षं सत्रस्य उद्घाटनकाले एकं पूर्वनिर्धारितं भाषणं पठति, अधिवेशनस्य कृते सरकारस्य कार्यसूचीं निर्दिष्टं करोति । मन्त्रिपरिषद्मध्ये राज्ञः मन्त्रिणः भाषणं लिखन्ति। प्रायः इदं आयोजनं प्रतिवर्षं भवति, यद्यपि केषुचित् स्थलेषु यदा कदा संसदस्य नूतनं सत्रं प्रारभ्यते तदा एव एव भवति । |
<dbpedia:Nokia,_Finland> | नोकिआः फिनल्याण्ड् देशस्य नोकिआ-नदीयाः तटस्थः नगरः अस्ति । ३० जून २०१५ पर्यन्तं अस्य जनसङ्ख्या ३३,१२१ आसीत् । |
<dbpedia:Lord_Chancellor> | लर्ड चान्स्लरः, औपचारिकरूपेण ग्रेट ब्रिटनस्य लर्ड उच्चाधिकारिणः, युनाइटेड किंग्डमस्य सरकारस्य वरिष्ठः महत्त्वपूर्णः पदाधिकारी च अस्ति । सः राज्यस्य महान् अधिकारीषु द्वितीय-उच्चतमः पदम् प्राप्नोति, सः केवलम् प्रभुः उच्च-प्रशासकः एव भवति । प्रधानमन्त्रिणा परामर्शात् प्रभुः चान्सेलरं नियुज्यते। |
<dbpedia:Noel_Redding> | नोल् डेविड रेड्डीन् (२५ दिसम्बर १९४५ - ११ मे २००३) आङ्ग्ल-रॉक-बास्वादकः च आसीत् । सः जिमी हेन्ड्रिक्स एक्सपीरियन्स् समूहस्य बास्वादकत्वेन प्रसिद्धः आसीत् । |
<dbpedia:Comparison_of_multi-paradigm_programming_languages> | प्रोग्राम् भाषायाः समर्थितानां प्रतिमानानां संख्यायाः प्रकाराणां च आधारात् समूहं कर्तुं शक्यते । |
<dbpedia:Otto_Lindblad> | ओटो जोनास लिन्ड्ब्लाड् (१८०९-१८६४) स्विडिशः संगीतकारः आसीत् । सः स्वीडिशराजस्य राष्ट्रगीतस्य कुङ्गस् सङ्गेन (Kungssången) इति सङ्गीतस्य कृते प्रसिद्धः अस्ति । ओट्टो लिण्डब्लाडः धर्मगुरुना पुत्रः आसीत् । सः कार्लस्टोर्प-नगरं जन्म प्राप्नोत् । सः वेक्सजे-नगरस्य स्नातकोत्तरविद्यालयं गतवान् । १८२९ तमे वर्षे सः लुण्ड-विश्वविद्यालये शिक्षाविषयक-अध्ययनं आरब्धवान् । लुण्ड्-नगरं गत्वा सः ए. ई. क्रिस्टर्निन्, जे. मेर्लिन्ग् च सह समूहं स्थापयत् । |
<dbpedia:Venetian_Lagoon> | वेनिस-गङ्गाः एड्रियाटिक-समुद्रस्य एकं बद्धं खाटम् अस्ति, यत्र वेनिस-नगरं स्थितम् अस्ति । इटालियन् भाषायां तथा वेनेशियन् भाषायां अस्य नाम, लगुना वेनेटा - लातीन भाषायाः लक् सस्, "झीला" इत्यस्य समानाधिकरणम् - लक् सस् इति नामतः एकं घृतयुक्तं, उज्जरजलयुक्तं, उज्जरजलयुक्तं, लङ्घनं, इति अन्ताराष्ट्रियनाम्ना प्रसिद्धम् । कदाचिदपि, बोतलनासाः डॉल्फिन्स् (Bottlenose Dolphins) सम्भाव्यतया भोजनार्थं तालान्तरे प्रविशन्ति। |
<dbpedia:Rio_de_Janeiro_(state)> | रियो दे जेनेरियो (पुर्तगाली उच्चारणः [ˈʁi.u dʒi ʒɐˈnejɾu]) ब्राजिलस्य २७ राज्यानां मध्ये एकः अस्ति । साओ पाउलो राज्यस्य अर्थतन्त्रः ब्राजिलस्य द्वितीयः, ब्राजिलस्य अर्थतन्त्रः अपि बृहत् अस्ति । रियो डि जेनेरियो राज्यं ब्राजिलस्य भूराजनीतिकक्षेत्रे दक्षिणपूर्व (IBGE द्वारा निर्दिष्टम्) इति वर्गीकृतम् अस्ति । रियो दे जनिरियोः सीमाः दक्षिणपूर्वस्य महाक्षेत्रेषु अन्यैः राज्यैः सह अस्ति: मिनस गेराइसः (उत्तरं उत्तरं च), एस्पिरीटो सान्तोः (पूर्वं पूर्वम्) साओ पाउलोः (दक्षिणम् दक्षिणम्) । |
<dbpedia:São_Paulo_(state)> | साओ पाउलो (Portuguese pronunciation: [sɐ̃w ˈpawlu]) ब्राजिलदेशस्य एकः राज्यः अस्ति । ब्राजीलस्य अर्थतन्त्रस्य प्रमुखं औद्योगिकं आर्थिकं च शक्तिस्थानम् अस्ति । साओ पाउलोः देशस्य सर्वाधिकं जनसङ्ख्या, औद्योगिकसंकुलं, आर्थिकउत्पादनं च अस्ति । अयं ब्राजिलदेशस्य सर्वाधिकः समृद्धराज्यः अस्ति । |
<dbpedia:Mato_Grosso_do_Sul> | माटो ग्रसो दो सुल् (Mato Grosso do Sul) ब्राजिलस्य मध्य-पश्चिमप्रदेशस्य एकः राज्यः अस्ति । अस्य क्षेत्रफलः ३५७,१२५ वर्गकिलोमीटर् अस्ति, यानि १३७,८९१ वर्गमीटर् इतराणि सन्ति, ये जर्मनी देशात् किंचित् अधिकानि सन्ति। ब्राजीलस्य समीपस्थराज्यानि (उत्तरतः घडीयार्थे) मातो ग्रॉसौ, गोयस, मिनस गेराइस, साओ पाउलो, पराणा इतराणि सन्ति। दक्षिणपश्चिमतः पराग्वे देशः पश्चिमे बोलिविया देशः च अस्ति । अस्य राज्यस्य अर्थतन्त्रः कृषिः पशुपालनम् च आश्रितः अस्ति । |
<dbpedia:Mato_Grosso> | माटो ग्रॉस (पुर्तगाली उच्चारणः [ˈmatu ˈɡɾosu] - लिट् । "Thick Bushes") ब्राजिलस्य राज्यं अस्ति, क्षेत्रफलानुसारं देशस्य पश्चिमभागे स्थितं तृतीयम् अस्ति। तस्य समीपे विद्यमानानि राज्यानि (पश्चिमतः दक्षिणतः) रन्डोनिया, अमेजोनास, परा, टोकान्टिनस्, गोयस, मातो ग्रॉसौ दो सुल् च सन्ति । दक्षिणपश्चिमतः बोलिवियायाः सह सीमानाम् अपि अस्ति । |
<dbpedia:Keke_Rosberg> | केइजो एरिक रोस्बर्गः (जन्मः ६ दिसम्बर १९४८) फिनल्याण्ड् देशस्य पूर्वः रेस् ड्राइवरः च अस्ति । १९८२ तमे वर्षे फॉर्मूला वन विश्वचम्पियनसिपस्य विजेता च आसीत् । सः प्रथमः फिनल्याण्ड्-देशस्य धावकः आसीत् यः नियमितरूपेण क्रीडति स्म । रोस्बर्गः फिनल्याण्डस्य ओलु-आइसल्मी-नगरस्य मध्ये आश्रितः आसीत् । सः विद्यमानः मर्सिडीजः फार्मूला वन-ड्राइवरः निको रोस्बर्गः पिता अस्ति । |
<dbpedia:Minkowski_space> | गणितीयभौतिके मिन्कोव्स्की-अन्तरिक्षं वा मिन्कोव्स्की-अन्तरिक्ष-कालः इक्लिडिय-अन्तरिक्षं कालञ्च चतुर्-आयामिक-बहुलम् (चतुर्-आयामिक-बहुलम्) संयोजयति यत्र कस्यापि द्वयोः घटनासु अन्तरिक्ष-काल-अन्तरं निर्विवादं भवति । |
<dbpedia:Lands_of_Denmark> | डेन्मार्कस्य त्रयः भूभागः ९ शतकस्य एकीकरणात् एवं एकीकरणात् आरभ्य डेन्मार्कस्य राज्यं निर्मिताः । तेषु जीलान्द (Sjælland) तथा दक्षिणतः अवस्थितानि द्वीपानि, रोस्किल्डे केन्द्रभूता अस्ति । जिलान्द (Jylland) इति पश्चिमभागे स्थितं द्वीपं, फिनद्वीपं, विबर्गः केन्द्रभूता अस्ति । स्कन्डिनेवियायाः प्रायद्वीपस्य स्कान्नेलान्द (Skåneland) इति क्षेत्रं, लुण्डः केन्द्रभूता अस्ति । प्रत्येकं भूभागं स्वस्य विधिः च मध्ययुगस्य उत्तरार्धपर्यन्तं (Jutlandic Law, Zealandic Law and Scanian Law) विद्यमानम् आसीत् । |
<dbpedia:Richard_Stockton_(Continental_Congressman)> | रिचर्ड् स्टकटनः (१ अक्टोबर् १७३० - २८ फ़रवरी १७८१) एकः अमेरिकी वकिलः, न्यायविद्, विधायकः, स्वतन्त्रताप्रमाणपत्रस्य हस्ताक्षरकर्ता च आसीत् । |
<dbpedia:Kimi_Räikkönen> | किमी-मातिअस् रिक्कोनेनः (Finnish pronunciation: [ˈkimi ˈmɑtiɑs ˈræikːønen]; जन्मः १७ अक्टोबर् १९७९), उपनामतः "द आइस म्यान", फिनल्याण्ड् देशस्य रेसिंग ड्राइवरः अस्ति । सः फ़ोर्म्युला वन-क्रीडायां फेरारी-क्रीडायां वर्तमानतः भागं लेति । सः नौवर्षेभ्यः पूर्वं फ़ोर्म्युला वन-क्रीडायां भागं लेति स्म । सः २००७ तमे वर्षे विश्वचम्पियनः अभवत् । सः २०१० तः २०११ तमे वर्षे विश्व रल्ली-क्रीडायां भागं लेति स्म । २०१२ तमे वर्षे सः लोटस् कारस्य कृते रथयात्रां कुर्वन् पुनः फॉर्म्युला वनम् अगच्छत् । |
<dbpedia:Crown_prince> | राजपुत्रः अथवा राजपत्नी राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्नी वा राजपत्। राजपुत्रस्य पत्न्या अपि राजपुत्रिका इति पदं प्राप्नोति । |
<dbpedia:Tongling> | तुङ्गलिङ्गः (Tongling) दक्षिणस्य अन्हुइ प्रान्तस्य एकं प्रान्तस्तरीय-नगरम् अस्ति । यांगत्से नदीयाः नदी-बन्दरः अस्ति, तेन सह पूर्वतः वुहु, दक्षिणपश्चिमतः चिझौ, पश्चिमतः अनचिन्गः च सीमाः सन्ति । १२४१८ इति क्षुद्रग्रहस्य नाम तुङ्ग्लिङ्ग् इति नगरस्य नामानि प्राप्तानि । |
<dbpedia:Cabaret_(1972_film)> | १९७२ तमे वर्षे बॉब फोसे निर्देशितस्य, लिजा मिनेल्ली, माइकल यार्क, जोएल ग्रे च अभिनीतस्य संगीतचित्रस्य नाम केबरेत् । १९३१ तमे वर्षे वेइमर गणराज्यस्य कालतः बर्लिन-नगरं, नाजीपक्षस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्धमानस्य वर्ध |
<dbpedia:Imagine_(John_Lennon_album)> | इमेजिन् इति जॉन लेननस्य द्वितीयः स्टुडियो एल्बमः । १९७१ तमे वर्षे र्गर्जितं च रिलिजम् कृतम्, अस्य एल्बम् तस्य पूर्व एल्बम्, आलोचकैः प्रशंसितं जॉन लेनन/प्लास्टिक ओनो बान्द् इत्यस्य मूलभूतम्, कच्चे व्यवस्थायाः विपरीतम् अधिकं निर्मितम् । अस्य एल्बम् तस्य सर्वात् अधिकं लोकप्रियं कृत्यं मन्यते, तथा अस्य शीर्षकगीतं लेनोनस्य श्रेष्ठतमगीतं मन्यते । २०१२ तमे वर्षे इमेजिन् पत्रिकायाः "सर्वकालं सर्वकालं श्रेष्ठतमम् ५०० एल्बम्" इति सूचीयां ८०म्यां स्थानं प्राप्तवती । |
<dbpedia:Some_Time_in_New_York_City> | Some Time in New York City इति स्टुडियो एल्बम्, यं लाइव अल्बम् Live Jam सह सह द्विगुणीकृतम् । १९७२ तमे वर्षे प्रकाशितम् , योहन् लेनन् इत्यस्य तृतीयः एकल एल्बम्, योको ओनो इत्यस्य पञ्चमः, तथा निर्माता फिल स्पेक्टर इत्यस्य तृतीयः । केनचित् कालं न्यूयोर्कनगरे (New York City) लेनोनस्य पूर्वं द्वौ अल्बम्, जॉन लेनोन/प्लास्टिक ओनो बैंड् (John Lennon/Plastic Ono Band) तथा इमेजिन् (Imagine) इति अल्बम् च तुलनायाम् आलोचकयोः च कमर्शियलः प्रदर्शनम् अकुर्वत् । |
<dbpedia:Target_Center> | टार्गेट सेन्टरः मिनेसोटायाः मिनियापोलिस-नगरे स्थितः बहुउद्देश्यीयः क्रीडाक्षेत्रः अस्ति । टार्गेट सेन्टरः प्रमुखं पारिवारिकं शो, कन्सर्ट, क्रीडास्पर्धा, स्नातकानां पदवीदानं, निजी कार्यक्रमानां च आयोजनं करोति । लक्ष्य निगमः एरिनायाः मूलः तथा वर्तमानः नामकरणस्य अधिकारः भागीदारः अस्ति । अत्र ७०२ क्लब-असतिस्थानि ६८ सुइटानि च सन्ति । अत्र एन बी ए-स् मिनेसोटा टिम्बरवुल्स् , डब्लु एन बी ए-स् मिनेसोटा लिन्क्स् च क्रीडालयानि सन्ति । |
<dbpedia:In_Living_Color> | लिभिन् कलर् इति अमेरिकी स्केच-कामेडी दूरदर्शनश्रृङ्खला अस्ति । अस्य प्रसारणस्य प्रारम्भः १९९० तमस्य वर्षस्य एप्रिल् १५ दिनाङ्के आरब्धः, १९९४ तमस्य वर्षस्य मे १९ दिनाङ्के। भ्रातरः कीनेन, डेमन वेयन्स् च अस्य कार्यक्रमस्य रचनां, लेखनं, अभिनयञ्च कृतवन्तः । अस्य कार्यक्रमस्य निर्माणं आयवरी वे प्रोडक्शन्स् इत्यनेन २० शतके फक्स टेलिभिजनस्य सहयोगेन कृतम् आसीत् । |
<dbpedia:Renault_in_Formula_One> | रेनोः १९७७तमे वर्षे आरभ्य विभिन्नसमयेषु निर्माणकर्ता तथा इंजनप्रदानेन च फॉर्म्युला-१-समवेतम् आसीत् । १९७७ तमे वर्षे एस् कम्पनीः फार्मूला वनम् निर्माणाय प्रविष्टः । १९८३ तमे वर्षे रेनोः अन्यैः टीमैः इंजनानां आपूर्तिम् आरब्धवान् । यद्यपि रेनो दलः रेस् जितवान्, विश्वविजेता च अभवत्, तथापि 1985 तमे वर्षे अस्य दलस्य सहभागिता समाप्तः। |
<dbpedia:Sabre_Dance> | "सैबरनृत्यम्" (Armenian, Suserov par; Russian) अराम खचतुरियन्-स्य बाल्टि गायने (१९४२) इति नाट्यस्य अन्तिमं कृत्यं अस्ति, "यत्र नर्तकाः स्वस्य तलवारस्य कुशलतायाः प्रदर्शनं कुर्वन्ति" । खचतुरियन्-ग्रन्थः अस्य प्रसिद्धः प्रसिद्धः च कृतिः अस्ति । अस्य मध्यभागस्य आधारः अर्मेनियायाः लोकगीतम् अस्ति । |
<dbpedia:Emerson_Fittipaldi> | इमर्सन फिटिपल्डी (Emerson Fittipaldi) (Portuguese pronunciation: [ˈɛmeɾson fitʃiˈpawdʒi]; जन्मः डिसेम्बर् १२, १९४६) ब्राजिलस्य अर्ध-निवृत्तः कार-दौड-चालकः यः फार्मूला वन विश्व-विजेता च भारतया ५००-ड्र्क-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रेस-रे-रे-स-स-स-स-स-स-स |
<dbpedia:Edmund_Pendleton> | एडम्न्ड् पेन्डलटनः (९ सितम्बरम् १७२१ - २३ अक्टोबर् १८०३) वर्जीनियायाः एकः कृषकः, राजनीतिज्ञः, वकिलः, न्यायाधीशः च आसीत् । सः अमेरिकायाः स्वतन्त्रयुद्धात् पूर्वं च वर्जीनियायाः विधानसभाय कार्यम् अकरोत्, सः सभामुखः अभवत् । पेन्ड्लटनः प्रथमं महाद्वीपीयसंमेलनाम् जार्ज वाशिङ्गटनः, पैट्रिक हेन्री च सह वर्जीनियायाः प्रतिनिधिनाम् एकम् आसीत् । सः वर्जीनियायाः स्वतन्त्रतायाः घोषणायाः (१७७६) तथा संयुक्तराज्यसंविधानस्य (१७८८) अनुमोदनस्य च अधिवेशनानां नेतृत्वात् आसीत् । |
<dbpedia:Jody_Scheckter> | जोडी डेविड शेक्टर (जन्मः २९ जनवरी १९५०) दक्षिण अफ्रिकायाः पूर्वः कार रेस् कार् चालकः । सः १९७९ तमे वर्षे फॉर्मूला वन-विश्वचम्पियन् आसीत् । |
<dbpedia:Frits_Zernike> | फ्रित्स् जर्निके (/ˈzɜrn.ɨ.ki/; १६ जुलै १८८८ - १० मार्च १९६६) डचः भौतिकशास्त्री, १९५३ तमे वर्षे भौतिकीयां नोबेलपुरस्कारस्य विजेता आसीत् । सः चरणविपरीतसूक्ष्मदर्शिकायाः आविष्कारं कृतवान् । अयं उपकरणः कोष्ठस्य आन्तरिक संरचनायाः अध्ययनं विना कोष्ठानां रङ्गं कर्तुं, विनाशार्थं च अनुमन्त्रयति । |
<dbpedia:Alberto_Ascari> | अल्बर्टो अस्करि (इटालियन् उच्चारणः [alˈbɛrto asˈkari]; १३ जुलै १९१८ - २६ मे १९५५) इटालियन् रेस् स् स् ड्राइवरः च द्विवारं फॉर्मूला वन विश्वविजेता च आसीत् । सः इटालियन् देशस्य फार्मुला वन विश्वचम्पियनः अस्ति । सः फार्मुला वन-क्रीडायाः इतिहासस्य द्वौ इटालियन् देशस्य चम्पियनः अभवत् । |
<dbpedia:Graham_Hill> | नार्मन ग्राहम हिलः (१५ फरवरी १९२९ - २९ नवम्बर १९७५) ब्रिटिस् रेस् य् चालकः च आसीत् । सः द्विवारं फॉर्मूला वन विश्वविजेता अभवत् । सः एव एकमेव चालकः अस्ति यस् य कारागारेषु त्रिगुणाः पुरस्कारः प्राप् तः - ले मान्स् २४ः घण्टा, इंडियानापोलिस ५००००, मोनाको ग्राण् प्रिक् च। |
<dbpedia:Nordic_folk_music> | नार्डिन् लोकगीतस्य अन्तर्गतं उत्तरीयुरोपस्य, विशेषतया स्कन्डिनेवियादेशस्य, अनेकानि परम्पराः सन्ति । नार्दिन् देशेषु सामान्यतः आइस्ल्याण्ड्, नर्वे, फिनल्याण्ड्, स्वीडेन, डेन्मार्क इत्येते देशः अन्तर्भवन्ति । नार्डिच परिषद्, एकं अन्तराष्ट्रियं संस्था, आल्याण्ड्, ग्रिनल्याण्ड्, फेरो द्वीपसमूहयोः स्वायत्तप्रदेशानां अपि समावेशं करोति । |
<dbpedia:Music_of_Uruguay> | उरुग्वेयाः सर्वाधिकं विशिष्टं सङ्गीतम् ताङ्गो च काण्डोम्बे च अस्ति; युनेस्कोः उभयमपि सङ्गीतानि मानवजातिः अमूर्तसंस्कृतिसम्पदाः इति स्वीकृतानि। उरुग्वेयाः सङ्गीतस्य अन्तर्गतं मुर्गा, सङ्गीतस्य नाट्यरूपं, मिलोंगा च विद्यन्ते । |
<dbpedia:Music_of_Argentina> | अर्जेन्टिनायाः सङ्गीतम् अधिकतया ताङ्गोः कृते प्रसिद्धम् अस्ति, यं ब्यूनस आयर्स-नगरं, मन्टेभिडियो-नगरं, उरुग्वे-नगरं च विकसितम् अभवत् । लोकगीतम्, पॉप्-गीतम्, शास्त्रीयगीतम् च लोकप्रियानि सन्ति, तथा अर्जेन्टिनायाः कलाकाराः मर्सिडीस् सोसा, आताहुल्पा युपान्क्वी च नूतनगीतस्य विकासस्य कृते महत् योगदानं ददति स्म । अर्जेन्टिनायां रक्-सङ्गीतस्य उत्पत्तौ अपि च आर्जन्टिनायां प्रतिपक्षात्मक-रक्-सङ्गीतस्य उत्पत्तिः अभवत् । |
<dbpedia:Stirling_Moss> | सर स्टर्लिन्ग क्रौफर्ड मोस्, ओबीई (जन्मः १७ सितम्बरम् १९२९) ब्रिटिन्-देशस्य पूर्वः फॉर्मूला वन रेस्-ड्राइवरः आसीत् । सः अन्ताराष्ट्रिय मोटरस्पोर्टस् हॉल अफ फेम्-स् मध्ये सम्मिलितः आसीत् । सः अनेकविभागयोः स्पर्धायां सफलतां प्राप्तवान् । सः "विश्वचम्पियनसिपम् न जितवान् सर्वोत्कृष्टः चालकः" इति च वर्णितः अस्ति । १९५५ तः १९६१ पर्यन्तं मोस् च चम्पियनसिपस्य चतुर्विधं उपविजेता च त्रिविधं तृतीयस्थानं प्राप्तवान् । |
<dbpedia:Canadian_Grand_Prix> | १९६१ तमस्य वर्षस्य आरभ्य वर्षे वर्षे केनडादेशस्य कार-दौडयात्रा भवति । १९६७ तमे वर्षे इयं रथः फार्मूला वन विश्वचम्पियनसिपस्य भागं अभवत् । प्रथमं ओन्टारियो-राज्यस्य बोमनविल्-नगरे स्थितं मोस्पोर्ट पार्क्-नगरे क्रीडाकार-स्पर्धा अभवत् । १९७१ तमे वर्षे सुरक्षायाः कारणात् ग्राण् प्रिक् सः मोस्पोर्ट् -मण्डले स्थायित्वेन गतः । |
<dbpedia:Duke_of_Cambridge> | केम्ब्रिजस्य ड्यूक इति पदनाम (इङ्ग्लण्डस्य केम्ब्रिज-नगरस्य नामतः) ब्रिटिस् राजपरिवारस्य सदस्यानां कृते अनेकेषु अवदानानि कृतानि। अस्य नाम प्रथमं चार्ल्स् स्टुअर्ट् (१६६०-१६६१) इत्यस्य नामकरणं कृतम्, यया सः जेम्स्, यॉर्कस्य ड्यूकस्य (अन्तरम् जेम्स् द्वितीयस्य) ज्येष्ठपुत्रः आसीत्, यद्यपि सः कदापि औपचारिकरूपेण केम्ब्रिड्जस्य ड्यूकः न अभवत् । २०११ तमस्य वर्षस्य एप्रिल् मासस्य २९ दिनाङ्के प्रिन्स् विलियम् इत्यस्य नामकरणम् अभवत् । तस्मिन् दिने विवाहात् तस्य पत्नी कैथरीनः केम्ब्रिजस्य डचेस् अभवत् । |
<dbpedia:List_of_Formula_One_constructors> | अधोलिखितं सूचकं सूत्र-१ निर्माणाय कारकं अस्ति यैः एफआइए विश्वचषकस्य भागं गृहीतं वा गृहीतुं योजना अस्ति । |
<dbpedia:List_of_Formula_One_circuits> | सूत्र-१, संक्षिप्तं F1 इति, मोटर्सपोर्टस्य विश्वस्य शासकीय संस्थायाः Fédération Internationale de l Automobile (FIA) द्वारा परिभाषितः उच्चतमः वर्गः अस्ति । नामधेये "सूत्रम्" इत्यत्र नियमानां समूहं निर्दिष्टं यत् सर्वेषु सहभागीषु वाहनेषु च अनुपालनं कर्तव्यम् । फार्मूला वन विश्वचम्पियनसिपस्य ऋतुः ग्रान्ड् प्रिक्स इति ख्यातः रेस्-सङ्ख्यानम् अस्ति, सामान्यतः प्रयोजनार्थं निर्मितानां सर्किटानां अन्तर्गतम् आचर्यते, क्वचित् च शहरस्य सड़कोः अन्तः अपि भवति । |
<dbpedia:Grand_Alliance_(League_of_Augsburg)> | ग्रान्ड् अलियन्स् (Grand Alliance) इति युरोपेय-संघः आसीत्, यत्र (विभिन्नसमयेषु) आस्ट्रिया, बावरिया, ब्रान्डेनबर्ग, नेदरल्याण्ड् गणराज्यम्, इङ्ग्ल्याण्ड्, पवित्ररोमनसाम्राज्यम्, आयर्लण्ड्, पालाटिनेट् ऑफ् द राइन्, पोर्तुगल्, सावोय, सक्सोनी, स्कॉटलान्, स्पेन्, स्वीडेन् च सम्मिलिताः आसन् । १६८६ तमे वर्षे अग्सबर्गस्य लिगः इति संस्थायाः स्थापना अभवत्, इङ्ग्ल्याण्डः स्कॉट्ल्याण्डः च लिगस्य सदस्यत्वेन (१६८९ तमे वर्षे) अनन्तरं "ग्रान्ड् एलायन्स्" इति नाम्ना प्रसिद्धम् अभवत् । |
<dbpedia:Downtown> | Downtown इति शब्दः उत्तर-अमेरिकादेशे आङ्ग्लभाषायाः भाषकाः प्रामुख्यातः नगरस्य केन्द्रं (वा केन्द्रम्) अथवा केन्द्रीय-व्यापार-क्षेत्रं (CBD) निर्दिष्टं कुर्वन्ति, प्रायः भौगोलिक-व्यापारिक-साम्प्रदायिक-अर्थे। अस्य शब्दस्य प्रयोगः ब्रिटिस् आङ्ग्लभाषायां सामान्यतः न भवति, यस्मिन् भाषायाः भाषकाः अस्य स्थानं नगरकेन्द्रम् इति शब्दस्य प्रयोगं कुर्वन्ति । अस्य शब्दस्य प्रयोगः न्युयोर्क-नगरे अभवत्, यत्र अस्य प्रयोगः १९३० तमे वर्षे मन्हेनट्टन्-द्वीपे दक्षिणदिशि स्थितस्य नगरस्य उल्लेखार्थं अभवत् । |
<dbpedia:MacZoop> | मैकजूपः कार्बन्-आधारितः एप्पल् मैकिन्टोश्-यन्त्रस्य कृते लोकप्रियः अनुप्रयोगाः फ्रेमवर्कः आसीत् । सिम्न्टेक-समूहस्य लोकप्रियः, परन्तु इदानीं निष्क्रियः थिंकक्लास लाइब्रेरी (टीसीएल) च, ततः परं मेट्रोवर्क्स-समूहस्य पॉवरप्लांट् फ्रेमवर्कः च, अस्य अल्पतरं च प्रबंधनीयम् विकल्पम् आसीत् । १९९४ तः २००३ पर्यन्तं मैकजूपः निरन्तरं विकासितः आसीत्, सः च निःशुल्कम् आसीत् । |
<dbpedia:Carlos_Gardel> | कार्लोस् गार्देल् (जन्मः चार्ल्स् रोमुआल्द् गार्देस्; ११ दिसम्बरम् १८९० - २४ जूनम् १९३५) एकः फ्रान्स् - अर्जेन्टिनायाः गायकः, गीतकारः, संगीतकारः, अभिनेता च आसीत् । सः टान्गोः इतिहासस्य प्रमुखः व्यक्तित्वः आसीत् । गार्देल्-स्य बैरिटोन-आवाजः तथा तस्य गीतानां नाट्य-शब्द-प्रयोगः तस्य शत-सङ्ख्यानां त्रिमिनिट-प्रभृतयः टान्गो-गीतानि लघु-महाकाव्यरूपेण निर्मिताः। |
<dbpedia:Henry_James_Sumner_Maine> | सर हेनरी जेम्स् सुम्नेर मेन (१५ अगस्त १८२२ - ३ फरवरी १८८८) ब्रिटिस् तुलनात्मकं न्यायशास्त्रं च विदितवान् । |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.