unique_key
int64
1
73.8k
sanskrit_data
stringlengths
18
2.76k
translation
stringlengths
0
1.3k
minilm_embedding
listlengths
384
384
bge_embedding
listlengths
1.02k
1.02k
73,801
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता । राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥
null
null
73,802
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् । गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥
null
null
73,803
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः । संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥
null
null
73,804
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥
null
null
73,805
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् । श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥
null
null
73,806
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक । गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥
null
null
73,807
भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥
null
null
73,808
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा । श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥
null
null
73,809
मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥
null
null
73,810
हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
null
null
73,811
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
null
null
73,812
न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ॥
null
null
73,813
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥
null
null
73,814
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥
null
null
73,815
महाभारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥
null
null