els_journal_lgc_2_2 / texts /tripitaka /47-abh03m1.mul.json
neuralworm's picture
initial commit, move to new repo
23f8e38
{
"title": "१. सङ्गहासङ्गहपदनिद्देसो",
"book_name": "धातुकथापाळि",
"chapter": "१. नयमातिका",
"gathas": [
"दसायतना सत्तरस धातुयो,",
"सत्तिन्द्रिया असञ्‍ञाभवो एकवोकारभवो।",
"परिदेवो सनिदस्सनसप्पटिघं,",
"अनिदस्सनं पुनदेव",
"तयो खन्धा तथा सच्‍चा, इन्द्रियानि च सोळस।",
"पदानि पच्‍चयाकारे, चुद्दसूपरि चुद्दस॥",
"समतिंस पदा होन्ति, गोच्छकेसु दसस्वथ।",
"दुवे चूळन्तरदुका",
"द्वे सच्‍चा पन्‍नरसिन्द्रिया, एकादस पटिच्‍चपदा।",
"उद्धं पुन एकादस, गोच्छकपदमेत्थ तिंसविधाति",
"रूपञ्‍च धम्मायतनं धम्मधातु, इत्थिपुमं जीवितं नामरूपं।",
"द्वे भवा जाति जरा मच्‍चुरूपं, अनारम्मणं नो चित्तं चित्तेन विप्पयुत्तं॥",
"विसंसट्ठं समुट्ठान-सहभु अनुपरिवत्ति।",
"बाहिरं उपादा द्वे, विसयो",
"धम्मायतनं धम्मधातु, दुक्खसच्‍चञ्‍च जीवितं।",
"सळायतनं नामरूपं, चत्तारो च महाभवा॥",
"जाति जरा च मरणं, तिकेस्वेकूनवीसति।",
"गोच्छकेसु च पञ्‍ञास, अट्ठ चूळन्तरे पदा॥",
"महन्तरे पन्‍नरस, अट्ठारस ततो परे।",
"तेवीस पदसतं एतं, सम्पयोगे न लब्भतीति॥",
"खन्धा",
"धातूसु सत्त द्वेपि च इन्द्रियतो॥",
"तयो पटिच्‍च तथरिव फस्सपञ्‍चमा।",
"अधिमुच्‍चना मनसि तिकेसु तीणि॥",
"सत्तन्तरा द्वे च मनेन युत्ता।",
"वितक्‍कविचारणा उपेक्खकाय चाति॥",
"धम्मायतनं धम्मधातु, अथ जीवितं नामरूपं।",
"सळायतनं जातिजरामतं, द्वे च तिके न लब्भरे॥",
"पठमन्तरे सत्त च, गोच्छके दस अपरन्ते।",
"चुद्दस छ च मत्थके, इच्‍चेते सत्तचत्तालीस धम्मा।",
"समुच्छेदे न लब्भन्ति, मोघपुच्छकेन चाति॥",
"अरूपक्खन्धा चत्तारो, मनायतनमेव च।",
"विञ्‍ञाणधातुयो सत्त, द्वे सच्‍चा चुद्दसिन्द्रिया॥",
"पच्‍चये द्वादस पदा, ततो उपरि सोळस।",
"तिकेसु अट्ठ गोच्छके, तेचत्तालीसमेव च॥",
"महन्तरदुके सत्त, पदा पिट्ठि दुकेसु छ।",
"नवमस्स पदस्सेते, निद्देसे सङ्गहं गताति॥",
"धम्मायतनं धम्मधातु, दुक्खसच्‍चञ्‍च जीवितं।",
"सळायतनं नामरूपं, चत्तारो च महाभवा॥",
"जाति जरा च मरणं, तिकेस्वेकूनवीसति।",
"गोच्छकेसु च पञ्‍ञास, अट्ठ चूळन्तरे पदा॥",
"महन्तरे पन्‍नरस, अट्ठारस ततो परे।",
"तेवीस पदसतं एतं, सम्पयोगे न लब्भतीति॥",
"द्वे सच्‍चा पन्‍नरसिन्द्रिया, एकादस पटिच्‍चपदा।",
"उद्धं पुन एकादस, गोच्छकपदमेत्थ तिंसविधाति॥",
"रूपक्खन्धा चत्तारो, मनायतनमेव च।",
"विञ्‍ञाणधातुयो सत्त, द्वे सच्‍चा चुद्दसिन्द्रिया॥",
"पच्‍चये द्वादस पदा, ततो उपरि सोळस।",
"तिकेसु अट्ठ गोच्छके, तेचत्तालीसमेव च॥",
"महन्तरदुके सत्त, पदा पिट्ठिदुकेसु छ।",
"नवमस्स पदस्सेते, निद्देसे सङ्गहं गताति॥",
"रूपञ्‍च धम्मायतनं धम्मधातु, इत्थिपुमं जीवितं नामरूपं।",
"द्वे भवा जातिजरा मच्‍चुरूपं, अनारम्मणं नो चित्तं चित्तेन विप्पयुत्तं॥",
"विसंसट्ठं समुट्ठानसहभु, अनुपरिवत्ति बाहिरं उपादा।",
"द्वे विसयो एसनयो सुबुद्धोति॥",
"धम्मायतनं धम्मधातु, अथ जीवितं नामरूपं।",
"सळायतनं जातिजरामतं, द्वे च तिके न लब्भरे॥",
"पठमन्तरे सत्त च, गोच्छके दस अपरन्ते।",
"चुद्दस छ च मत्थके, इच्‍चेते सत्तचत्तालीस धम्मा।",
"समुच्छेदे न लब्भन्ति, मोघपुच्छकेन चाति॥"
]
}