Spaces:
Sleeping
Sleeping
File size: 30,456 Bytes
23f8e38 |
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 |
{
"title": "१. पठमपण्णासकं",
"book_name": "३. रागपेय्यालं",
"chapter": "१. संखित्तसुत्तं",
"gathas": [
"संखित्तं वित्थतं दुक्खा, भतं सिक्खाय पञ्चमं।",
"समापत्ति च कामेसु, चवना द्वे अगारवाति॥",
"अननुस्सुतकूटञ्च, संखित्तं वित्थतेन च।",
"दट्ठब्बञ्च पुन कूटं, चत्तारोपि हितेन चाति॥",
"द्वे अगारवुपक्किलेसा, दुस्सीलानुग्गहितेन च।",
"विमुत्तिसमाधिपञ्चङ्गिका, चङ्कमं नागितेन चाति॥",
"‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया।",
"सब्बे तारागणे लोके, आभाय अतिरोचति॥",
"‘‘तथेव सीलसम्पन्नो, सद्धो पुरिसपुग्गलो।",
"सब्बे मच्छरिनो लोके, चागेन अतिरोचति॥",
"‘‘यथापि",
"थलं निन्नञ्च पूरेति, अभिवस्सं वसुन्धरं॥",
"‘‘एवं दस्सनसम्पन्नो, सम्मासम्बुद्धसावको।",
"मच्छरिं अधिगण्हाति, पञ्चठानेहि पण्डितो॥",
"‘‘आयुना",
"स वे भोगपरिब्यूळ्हो",
"‘‘अग्गतो वे पसन्नानं, अग्गं धम्मं विजानतं।",
"अग्गे बुद्धे पसन्नानं, दक्खिणेय्ये अनुत्तरे॥",
"‘‘अग्गे धम्मे पसन्नानं, विरागूपसमे सुखे।",
"अग्गे सङ्घे पसन्नानं, पुञ्ञक्खेत्ते अनुत्तरे॥",
"‘‘अग्गस्मिं",
"अग्गं आयु च वण्णो च, यसो कित्ति सुखं बलं॥",
"‘‘अग्गस्स दाता मेधावी, अग्गधम्मसमाहितो।",
"देवभूतो मनुस्सो वा, अग्गप्पत्तो पमोदती’’ति॥ दुतियं।",
"‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको।",
"सब्बकामहरं पोसं, भत्तारं नातिमञ्ञति॥",
"‘‘न",
"भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता॥",
"‘‘उट्ठाहिका",
"भत्तु मनापं",
"‘‘या एवं वत्तती नारी, भत्तुछन्दवसानुगा।",
"मनापा नाम ते देवा, यत्थ सा उपपज्जती’’ति॥ ततियं।",
"‘‘ददं पियो होति भजन्ति नं बहू,",
"कित्तिञ्च पप्पोति यसो च वड्ढति",
"अमङ्कुभूतो परिसं विगाहति,",
"विसारदो होति नरो अमच्छरी॥",
"‘‘तस्मा हि दानानि ददन्ति पण्डिता,",
"विनेय्य मच्छेरमलं सुखेसिनो।",
"ते",
"देवानं सहब्यगता रमन्ति ते",
"‘‘कतावकासा कतकुसला इतो चुता",
"सयंपभा अनुविचरन्ति नन्दनं",
"ते तत्थ नन्दन्ति रमन्ति मोदरे,",
"समप्पिता कामगुणेहि पञ्चहि।",
"‘‘कत्वान वाक्यं असितस्स तादिनो,",
"रमन्ति सग्गे",
"‘‘ददमानो पियो होति, सतं धम्मं अनुक्कमं।",
"सन्तो नं सदा भजन्ति",
"‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं।",
"यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति॥ पञ्चमं।",
"‘‘काले ददन्ति सप्पञ्ञा, वदञ्ञू वीतमच्छरा।",
"कालेन दिन्नं अरियेसु, उजुभूतेसु तादिसु॥",
"‘‘विप्पसन्नमना तस्स, विपुला होति दक्खिणा।",
"ये तत्थ अनुमोदन्ति, वेय्यावच्चं करोन्ति वा।",
"न तेन",
"‘‘तस्मा ददे अप्पटिवानचित्तो, यत्थ दिन्नं महप्फलं।",
"पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥ छट्ठं।",
"‘‘आयुदो बलदो धीरो, वण्णदो पटिभानदो।",
"सुखस्स दाता मेधावी, सुखं सो अधिगच्छति॥",
"‘‘आयुं दत्वा बलं वण्णं, सुखञ्च पटिभानकं",
"दीघायु यसवा होति, यत्थ यत्थूपपज्जती’’ति॥ सत्तमं।",
"‘‘साखापत्तफलूपेतो",
"मूलवा फलसम्पन्नो, पतिट्ठा होति पक्खिनं॥",
"‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा।",
"छायं छायत्थिका",
"‘‘तथेव सीलसम्पन्नं, सद्धं पुरिसपुग्गलं।",
"निवातवुत्तिं अत्थद्धं, सोरतं सखिलं मुदुं॥",
"‘‘वीतरागा",
"पुञ्ञक्खेत्तानि लोकस्मिं, सेवन्ति तादिसं नरं॥",
"‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं।",
"यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति॥ अट्ठमं।",
"भतो वा नो भरिस्सति, किच्चं वा नो करिस्सति॥",
"‘‘कुलवंसो चिरं तिट्ठे, दायज्जं पटिपज्जति।",
"अथ",
"‘‘ठानानेतानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता।",
"तस्मा सन्तो सप्पुरिसा, कतञ्ञू कतवेदिनो॥",
"‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सरं।",
"करोन्ति",
"‘‘ओवादकारी भतपोसी, कुलवंसं अहापयं।",
"सद्धो सीलेन सम्पन्नो, पुत्तो होति पसंसियो’’ति॥ नवमं।",
"‘‘यथा हि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने।",
"तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती॥",
"‘‘तथेव सीलसम्पन्नं, सद्धं कुलपुत्तं इमं",
"उपनिस्साय वड्ढन्ति, पुत्तदारा च बन्धवा।",
"अमच्चा",
"‘‘त्यस्स सीलवतो सीलं, चागं सुचरितानि च।",
"पस्समानानुकुब्बन्ति, ये भवन्ति विचक्खणा॥",
"‘‘इमं धम्मं चरित्वान, मग्गं",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ दसमं।",
"सुमना चुन्दी उग्गहो, सीहो दानानिसंसको।",
"कालभोजनसद्धा च, पुत्तसालेहि ते दसाति॥",
"‘‘भुत्ता भोगा भता भच्चा",
"उद्धग्गा दक्खिणा दिन्ना, अथो पञ्चबलीकता।",
"उपट्ठिता सीलवन्तो, सञ्ञता ब्रह्मचारयो॥",
"‘‘यदत्थं भोगं इच्छेय्य, पण्डितो घरमावसं।",
"सो मे अत्थो अनुप्पत्तो, कतं अननुतापियं॥",
"‘‘एतं",
"इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति",
"‘‘हितो बहुन्नं पटिपज्ज भोगे, तं देवता रक्खति धम्मगुत्तं।",
"बहुस्सुतं सीलवतूपपन्नं, धम्मे ठितं न विजहति",
"‘‘धम्मट्ठं",
"नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।",
"देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ दुतियं।",
"‘‘आयुं वण्णं यसं कित्तिं, सग्गं उच्चाकुलीनतं।",
"रतियो पत्थयानेन",
"‘‘अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता।",
"‘‘अप्पमत्तो",
"‘‘दिट्ठे धम्मे च",
"अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥ ततियं।",
"‘‘मनापदायी लभते मनापं,",
"यो उज्जुभूतेसु",
"अच्छादनं सयनमन्नपानं",
"नानाप्पकारानि च पच्चयानि॥",
"‘‘चत्तञ्च मुत्तञ्च अनुग्गहीतं",
"खेत्तूपमे अरहन्ते विदित्वा।",
"सो",
"मनापदायी लभते मनाप’’न्ति॥",
"‘‘मनापदायी लभते मनापं,",
"अग्गस्स दाता लभते पुनग्गं।",
"वरस्स दाता वरलाभि होति,",
"सेट्ठं ददो सेट्ठमुपेति ठानं॥",
"‘‘यो",
"दीघायु यसवा होति, यत्थ यत्थूपपज्जती’’ति॥ चतुत्थं।",
"‘‘महोदधिं",
"बहुभेरवं रत्नगणानमालयं।",
"नज्जो यथा नरगणसङ्घसेविता",
"पुथू सवन्ती उपयन्ति सागरं॥",
"‘‘एवं",
"सेय्यानिसज्जत्थरणस्स दायकं।",
"पुञ्ञस्स धारा उपयन्ति पण्डितं,",
"नज्जो यथा वारिवहाव सागर’’न्ति॥ पञ्चमं।",
"सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं॥",
"‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं।",
"अदलिद्दोति तं आहु, अमोघं तस्स जीवितं॥",
"‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं।",
"अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति॥ सत्तमं।",
"अत्थोध लब्भा",
"सोचन्तमेनं दुखितं विदित्वा,",
"पच्चत्थिका अत्तमना भवन्ति॥",
"‘‘यतो च खो पण्डितो आपदासु,",
"न वेधती अत्थविनिच्छयञ्ञू।",
"पच्चत्थिकास्स",
"दिस्वा मुखं अविकारं पुराणं॥",
"‘‘जप्पेन",
"अनुप्पदानेन पवेणिया वा।",
"यथा यथा यत्थ",
"तथा तथा तत्थ परक्कमेय्य॥",
"‘‘सचे",
"मयाव",
"असोचमानो अधिवासयेय्य,",
"कम्मं दळ्हं किन्ति करोमि दानी’’ति॥ अट्ठमं।",
"‘‘न सोचनाय परिदेवनाय,",
"अत्थोध लब्भा अपि अप्पकोपि।",
"सोचन्तमेनं दुखितं विदित्वा,",
"पच्चत्थिका अत्तमना भवन्ति॥",
"‘‘यतो",
"न वेधती अत्थविनिच्छयञ्ञू।",
"पच्चत्थिकास्स दुखिता भवन्ति,",
"दिस्वा मुखं अविकारं पुराणं॥",
"‘‘जप्पेन मन्तेन सुभासितेन,",
"अनुप्पदानेन पवेणिया वा।",
"यथा यथा यत्थ लभेथ अत्थं,",
"तथा तथा तत्थ परक्कमेय्य॥",
"‘‘सचे",
"मयाव अञ्ञेन वा एस अत्थो।",
"असोचमानो अधिवासयेय्य,",
"कम्मं दळ्हं किन्ति करोमि दानी’’ति",
"आदियो सप्पुरिसो इट्ठा, मनापदायीभिसन्दं।",
"सम्पदा च धनं ठानं, कोसलो नारदेन चाति॥",
"‘‘सल्लपे",
"आसीविसम्पि आसीदे",
"‘‘नत्वेव",
"मुट्ठस्सतिं",
"‘‘अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च।",
"नेसो जनो स्वासीसदो, अपि उग्घातितो मतो॥",
"‘‘पञ्च कामगुणा एते, इत्थिरूपस्मिं दिस्सरे।",
"रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा॥",
"‘‘तेसं कामोघवूळ्हानं, कामे अपरिजानतं।",
"कालं गति",
"‘‘ये",
"ते वे पारङ्गता लोके, ये पत्ता आसवक्खय’’न्ति॥ पञ्चमं।",
"‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो।",
"यथा धम्मा तथा सत्ता",
"‘‘अहञ्चे तं जिगुच्छेय्यं, एवं धम्मेसु पाणिसु।",
"न मेतं पतिरूपस्स, मम एवं विहारिनो॥",
"‘‘सोहं एवं विहरन्तो, ञत्वा धम्मं निरूपधिं।",
"आरोग्ये योब्बनस्मिञ्च, जीवितस्मिञ्च ये मदा॥",
"‘‘सब्बे मदे अभिभोस्मि, नेक्खम्मं दट्ठु खेमतो",
"तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतो॥",
"‘‘नाहं भब्बो एतरहि, कामानि पटिसेवितुं।",
"अनिवत्ति",
"‘‘मातापितुकिच्चकरो, पुत्तदारहितो सदा।",
"अन्तोजनस्स अत्थाय, ये चस्स अनुजीविनो॥",
"‘‘उभिन्नञ्चेव अत्थाय, वदञ्ञू होति सीलवा।",
"ञातीनं पुब्बपेतानं, दिट्ठे धम्मे च जीवतं",
"‘‘समणानं ब्राह्मणानं, देवतानञ्च पण्डितो।",
"वित्तिसञ्जननो होति, धम्मेन घरमावसं॥",
"‘‘सो करित्वान कल्याणं, पुज्जो होति पसंसियो।",
"इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥ अट्ठमं।",
"आवरणं रासि अङ्गानि, समयं मातुपुत्तिका।",
"उपज्झा ठाना लिच्छवि, कुमारा अपरा दुवेति॥",
"‘‘सद्धाय",
"पञ्ञाय चागेन सुतेन चूभयं।",
"सो तादिसो सप्पुरिसो विचक्खणो,",
"आदीयती सारमिधेव अत्तनो’’ति॥ ततियं।",
"‘‘सद्धाय सीलेन च या पवड्ढति",
"पञ्ञाय चागेन सुतेन चूभयं।",
"सा तादिसी सीलवती उपासिका,",
"आदीयती सारमिधेव अत्तनो’’ति॥ चतुत्थं।",
"द्वे च सञ्ञा द्वे वड्ढी च, साकच्छेन च साजीवं।",
"इद्धिपादा च द्वे वुत्ता, निब्बिदा चासवक्खयाति॥",
"द्वे चेतोविमुत्तिफला, द्वे च धम्मविहारिनो।",
"योधाजीवा च द्वे वुत्ता, चत्तारो च अनागताति॥",
"रजनीयो",
"पटिसम्भिदा च सीलेन, थेरो सेखा परे दुवेति॥",
"द्वे",
"सुतं कथा आरञ्ञको, सीहो च ककुधो दसाति॥",
"सारज्जं",
"आनन्द सीलासेखा च, चातुद्दिसो अरञ्ञेन चाति॥",
"कुलूपको पच्छासमणो, समाधिअन्धकविन्दं।",
"मच्छरी वण्णना इस्सा, दिट्ठिवाचाय वायमाति॥",
"गिलानो सतिसूपट्ठि, द्वे उपट्ठाका दुवायुसा।",
"वपकाससमणसुखा, परिकुप्पं ब्यसनेन चाति॥",
"चक्कानुवत्तना राजा, यस्संदिसं द्वे चेव पत्थना।",
"अप्पंसुपति भत्तादो, अक्खमो च सोतेन चाति॥",
"दत्वा अवजानाति आरभति च, सारन्दद तिकण्ड निरयेन च।",
"मित्तो असप्पुरिससप्पुरिसेन, समयविमुत्तं अपरे द्वेति॥",
"तयो सम्मत्तनियामा, तयो सद्धम्मसम्मोसा।",
"दुक्कथा चेव सारज्जं, उदायिदुब्बिनोदयाति॥",
"द्वे आघातविनया, साकच्छा साजीवतो पञ्हं।",
"पुच्छा निरोधो चोदना, सीलं निसन्ति भद्दजीति॥",
"‘‘यो",
"लोके अदिन्नं आदियति, परदारञ्च गच्छति।",
"सुरामेरयपानञ्च, यो नरो अनुयुञ्जति॥",
"‘‘अप्पहाय पञ्च वेरानि, दुस्सीलो इति वुच्चति।",
"कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति॥",
"‘‘यो",
"लोके अदिन्नं नादियति, परदारं न गच्छति।",
"सुरामेरयपानञ्च",
"‘‘पहाय पञ्च वेरानि, सीलवा इति वुच्चति।",
"कायस्स",
"‘‘निरयेसु भयं दिस्वा, पापानि परिवज्जये।",
"अरियधम्मं समादाय, पण्डितो परिवज्जये॥",
"‘‘न हिंसे पाणभूतानि, विज्जमाने परक्कमे।",
"मुसा च न भणे जानं, अदिन्नं न परामसे॥",
"‘‘सेहि दारेहि सन्तुट्ठो, परदारञ्च आरमे",
"मेरयं वारुणिं जन्तु, न पिवे चित्तमोहनिं॥",
"‘‘अनुस्सरेय्य",
"अब्यापज्जं",
"‘‘उपट्ठिते देय्यधम्मे, पुञ्ञत्थस्स जिगीसतो",
"सन्तेसु पठमं दिन्ना, विपुला होति दक्खिणा॥",
"‘‘सन्तो हवे पवक्खामि, सारिपुत्त सुणोहि मे।",
"इति",
"‘‘कम्मासासु सरूपासु, गोसु पारेवतासु वा।",
"यासु कासुचि एतासु, दन्तो जायति पुङ्गवो॥",
"‘‘धोरय्हो बलसम्पन्नो, कल्याणजवनिक्कमो।",
"तमेव",
"‘‘एवमेवं",
"खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे॥",
"‘‘यासु कासुचि एतासु, दन्तो जायति सुब्बतो।",
"धम्मट्ठो सीलसम्पन्नो, सच्चवादी हिरीमनो॥",
"‘‘पहीनजातिमरणो, ब्रह्मचरियस्स केवली।",
"पन्नभारो विसंयुत्तो, कतकिच्चो अनासवो॥",
"‘‘पारगू सब्बधम्मानं, अनुपादाय निब्बुतो।",
"तस्मिञ्च विरजे खेत्ते, विपुला होति दक्खिणा॥",
"‘‘बाला च अविजानन्ता, दुम्मेधा अस्सुताविनो।",
"बहिद्धा ददन्ति दानानि, न हि सन्ते उपासरे॥",
"‘‘ये च सन्ते उपासन्ति, सप्पञ्ञे धीरसम्मते।",
"सद्धा च नेसं सुगते, मूलजाता पतिट्ठिता॥",
"‘‘देवलोकञ्च ते यन्ति, कुले वा इध जायरे।",
"अनुपुब्बेन निब्बानं, अधिगच्छन्ति पण्डिता’’ति॥ नवमं।",
"सारज्जं",
"पीति वणिज्जा राजानो, गिही चेव गवेसिनाति॥",
"अरञ्ञं चीवरं रुक्ख, सुसानं अब्भोकासिकं।",
"नेसज्जं सन्थतं एकासनिकं, खलुपच्छापिण्डिकेन चाति॥",
"‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।",
"नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।",
"नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति॥",
"‘‘पद्मं",
"पातो सिया फुल्लमवीतगन्धं।",
"अङ्गीरसं पस्स विरोचमानं,",
"तपन्तमादिच्चमिवन्तलिक्खे’’ति॥",
"सोणो",
"सुपिना च वस्सा वाचा, कुलं निस्सारणीयेन चाति॥",
"किमिलो",
"विनिबन्धं यागु कट्ठं, गीतं मुट्ठस्सतिना चाति॥",
"अक्कोसभण्डनसीलं",
"अपासादिका द्वे वुत्ता, अग्गिस्मिं मधुरेन चाति॥",
"द्वे दीघचारिका वुत्ता, अतिनिवासमच्छरी।",
"द्वे च कुलूपका भोगा, भत्तं सप्पापरे दुवेति॥",
"आवासिको",
"बहूपकारो अनुकम्पको च।",
"तयो अवण्णारहा चेव,",
"मच्छरिया दुवेपि चाति",
"दुच्चरितं",
"चतूहि परे द्वे सिवथिका, पुग्गलप्पसादेन चाति॥",
"अभिञ्ञाय परिञ्ञाय परिक्खयाय,",
"पहानाय खयाय वयेन च।",
"विरागनिरोधा चागञ्च,",
"पटिनिस्सग्गो इमे दसाति॥",
"सेखबलं",
"मुण्डनीवरणञ्च सञ्ञञ्च, योधाजीवञ्च अट्ठमं।",
"थेरं ककुधफासुञ्च, अन्धकविन्दद्वादसं।",
"गिलानराजतिकण्डं, सद्धम्माघातुपासकं।",
"अरञ्ञब्राह्मणञ्चेव, किमिलक्कोसकं तथा।",
"दीघाचारावासिकञ्च, दुच्चरितूपसम्पदन्ति॥"
]
} |