13Aluminium commited on
Commit
38a8266
·
verified ·
1 Parent(s): 38db2f1

Ganpati Bappa Morya

Browse files
Files changed (2) hide show
  1. 0_devi_puran.csv +0 -0
  2. 1_devi_puran_info.csv +318 -0
0_devi_puran.csv ADDED
The diff for this file is too large to render. See raw diff
 
1_devi_puran_info.csv ADDED
@@ -0,0 +1,318 @@
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
1
+ skanda,adhyaya_number,adhyaya_title,shloka_count
2
+ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,26
3
+ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,41
4
+ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,44
5
+ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,66
6
+ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,113
7
+ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,45
8
+ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,51
9
+ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,52
10
+ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,88
11
+ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,37
12
+ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,87
13
+ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,54
14
+ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,35
15
+ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,71
16
+ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,68
17
+ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,62
18
+ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,67
19
+ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,63
20
+ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,61
21
+ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,75
22
+ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,49
23
+ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,53
24
+ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,61
25
+ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,70
26
+ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,60
27
+ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,72
28
+ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,69
29
+ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,50
30
+ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,52
31
+ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,69
32
+ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,67
33
+ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,65
34
+ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,51
35
+ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,42
36
+ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,68
37
+ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,50
38
+ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,47
39
+ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,86
40
+ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,53
41
+ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,52
42
+ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,49
43
+ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,66
44
+ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,59
45
+ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,88
46
+ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,59
47
+ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,54
48
+ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,62
49
+ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,61
50
+ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,63
51
+ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,56
52
+ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,63
53
+ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,72
54
+ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,61
55
+ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,49
56
+ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,56
57
+ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,51
58
+ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,47
59
+ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,63
60
+ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,58
61
+ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,69
62
+ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,56
63
+ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,64
64
+ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,49
65
+ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,61
66
+ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,57
67
+ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,54
68
+ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,52
69
+ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,60
70
+ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,56
71
+ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,49
72
+ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,57
73
+ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,51
74
+ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,58
75
+ 4,४.१२,द्वादशोऽध्या���ः । जयन्त्या शुक्रसहवासवर्णनम् ।,59
76
+ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,63
77
+ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,59
78
+ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,73
79
+ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,29
80
+ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,55
81
+ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,61
82
+ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,47
83
+ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,90
84
+ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,54
85
+ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,53
86
+ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,54
87
+ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,63
88
+ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,84
89
+ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,55
90
+ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,51
91
+ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,53
92
+ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,51
93
+ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,58
94
+ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,56
95
+ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,60
96
+ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,77
97
+ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,69
98
+ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,67
99
+ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,68
100
+ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,66
101
+ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,51
102
+ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,57
103
+ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,58
104
+ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,66
105
+ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,62
106
+ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,71
107
+ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,44
108
+ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,51
109
+ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिश���म्भद्वारा स्वर्गविजयवर्णनम् ।,62
110
+ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,58
111
+ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,66
112
+ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,61
113
+ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,61
114
+ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,65
115
+ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,64
116
+ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,64
117
+ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,61
118
+ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,64
119
+ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,67
120
+ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,64
121
+ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,66
122
+ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,45
123
+ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,55
124
+ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,61
125
+ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,54
126
+ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,61
127
+ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,63
128
+ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,60
129
+ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,69
130
+ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,63
131
+ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,72
132
+ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,68
133
+ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,42
134
+ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,66
135
+ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,75
136
+ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,55
137
+ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्��� मैत्रावरुणिरितिनामवर्णनम् ।,70
138
+ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,63
139
+ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,56
140
+ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,70
141
+ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,63
142
+ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,56
143
+ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,55
144
+ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,62
145
+ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,66
146
+ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,67
147
+ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,62
148
+ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,64
149
+ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,58
150
+ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,56
151
+ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,55
152
+ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,67
153
+ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,54
154
+ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,61
155
+ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,39
156
+ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,66
157
+ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,65
158
+ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,57
159
+ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,59
160
+ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,62
161
+ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,53
162
+ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,57
163
+ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,64
164
+ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,58
165
+ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,53
166
+ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,65
167
+ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,63
168
+ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,56
169
+ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,67
170
+ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,60
171
+ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,60
172
+ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,59
173
+ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,64
174
+ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,47
175
+ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,28
176
+ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,53
177
+ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,39
178
+ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,34
179
+ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,90
180
+ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,74
181
+ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,43
182
+ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,84
183
+ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,46
184
+ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,103
185
+ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,75
186
+ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,51
187
+ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,57
188
+ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,51
189
+ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,64
190
+ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,31
191
+ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,46
192
+ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,50
193
+ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,48
194
+ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,45
195
+ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,49
196
+ 8,८.२,द्वि��ीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,39
197
+ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,38
198
+ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,32
199
+ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,33
200
+ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,38
201
+ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,30
202
+ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,24
203
+ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,21
204
+ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,34
205
+ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,38
206
+ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,37
207
+ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,30
208
+ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,45
209
+ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,37
210
+ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,30
211
+ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,35
212
+ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,33
213
+ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,38
214
+ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,29
215
+ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,53
216
+ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,31
217
+ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,70
218
+ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,160
219
+ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,89
220
+ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,63
221
+ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,92
222
+ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,34
223
+ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,68
224
+ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,55
225
+ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,111
226
+ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,64
227
+ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,31
228
+ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,76
229
+ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,80
230
+ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,136
231
+ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,24
232
+ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,52
233
+ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,65
234
+ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,49
235
+ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,101
236
+ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,95
237
+ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,85
238
+ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,83
239
+ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,76
240
+ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,31
241
+ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,102
242
+ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,45
243
+ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,88
244
+ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,26
245
+ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,31
246
+ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,71
247
+ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,141
248
+ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,18
249
+ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,29
250
+ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,127
251
+ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,92
252
+ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,60
253
+ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,34
254
+ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,118
255
+ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,96
256
+ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,34
257
+ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,93
258
+ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,60
259
+ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,76
260
+ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,56
261
+ 9,���.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,37
262
+ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,99
263
+ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,74
264
+ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,58
265
+ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,146
266
+ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,34
267
+ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,101
268
+ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,25
269
+ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,29
270
+ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,26
271
+ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,20
272
+ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,28
273
+ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,28
274
+ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,27
275
+ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,25
276
+ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,30
277
+ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,26
278
+ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,35
279
+ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,93
280
+ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,128
281
+ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,50
282
+ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,43
283
+ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,38
284
+ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,41
285
+ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,36
286
+ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,55
287
+ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,42
288
+ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,22
289
+ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,44
290
+ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,34
291
+ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,29
292
+ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,42
293
+ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,36
294
+ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,58
295
+ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण���ड्रधारणविधिवर्णनम् ।,119
296
+ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,107
297
+ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,48
298
+ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,72
299
+ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,25
300
+ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,55
301
+ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,11
302
+ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,46
303
+ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,64
304
+ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,101
305
+ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,28
306
+ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,19
307
+ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,26
308
+ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,9
309
+ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,29
310
+ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,165
311
+ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,155
312
+ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,93
313
+ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,101
314
+ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,101
315
+ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,111
316
+ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,74
317
+ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,31
318
+ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,32