input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
listlengths 1
1
|
---|---|---|
चन्द्रकालादधिकेन कालेनतत्स्थ एकं परिवर्तः पूरयति । | चन्द्रकालादधिकेन कालेन तत्स्थ एकं परिवर्त14 पूरयति । | [
"sa"
]
|
उरो वक्ष । | उरो वक्षः । | [
"sa"
]
|
देवऋषिमते तु भास्करोक्तज्याकर्णत्रिज्यायोगार्ध ज्याकर्णः स्पष्टः । | देवऋषिमते तु भास्करोक्तज्याकर्ण त्रिज्यायोगार्धे ज्याकर्णः स्पष्टः । | [
"sa"
]
|
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति(१) । | प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाष्य गमिष्यति(१) ॥ | [
"sa"
]
|
तन्मात्रीपलब्धिरित्यादि वदतामेकदेशिवदेव सौगतानामपि निराक-रणम् । | तन्मात्रोपलब्धिरित्यादि वदतामेकदेशिवदेव सौगतानामपि निराक- रणम् । | [
"sa"
]
|
नित्यत्वपक्षे सर्वगतोऽयं शब्दःतदयं संस्कृतः सर्वैः पुरुपैः श्रूयेत कृतकत्वे तु प्रादेशिकत्वान्ना-यं दोषःइति भावः । | नित्यत्वपक्षे सर्वगतोऽयं शब्दः तदयं संस्कृतः सर्वैः पुरुषैः श्रूयेत कृतकत्वे तु प्रादेशिकत्वान्ना- यं दोषः इति भावः । | [
"sa"
]
|
५८० आभासखण्डनारम्भः । | ५८० आभासखण्डनारम्भः । | [
"sa"
]
|
एवं प्रमाणभुजे प्रमाणकर्णस्तदाभूव्यासखण्डमिते भुजे कः कर्ण इति कुभाग्रदैर्ध्य कुगर्भतः स्यात्ततु चन्द्रकक्षा-मतीत्य दूर बहिर्गतम् । | एवं प्रमाणभुजे प्रमाणकर्णस्तदा भूव्यासखण्डमिते भुजे कः कर्ण इति कुभाग्रदैर्ध्यं कुगर्भतः स्यात्ततु चन्द्रकक्षामतीत्य दूरं बहिर्गतम् । | [
"sa"
]
|
संयुक्तसमवेतसमवायाद् गुणत्वादीनाम् । | संयुक्तसमवेतसमवायाद् गुणत्वादीनाम् । | [
"sa"
]
|
अतोऽस्मदुक्तमेव | अतोऽस्मदुक्तमेव | [
"sa"
]
|
उपहासवीजमाह निष्फल इति । | उपहासबीजमाह निष्फल इति । | [
"sa"
]
|
स्यात्तावदेवं गुणनिराकृतदोषेष्वाप्तवाक्येष्वपवादनिर्मु-# सत्त्वादिति पाठान्तरम् । | स्यात्तावदेवं गुणनिराकृतदोषेष्वाप्तवाक्येष्वपवादनिर्मु- *सत्त्वादिति पाठान्तरम् । | [
"sa"
]
|
स्थानान्तरत्वेन भवेत्तदादौ दव्युपान् त्थनिध्ना श्परे भवन्तिः । | स्थानान्तरत्वेन भवेत्तदादौ द्व्युपान्त्यनिघ्ना अपरे भवन्तिः । | [
"sa"
]
|
इष्टवर्गः पृथक् स्वान्यवर्गयुक्तोनितो हतः । | इष्टवर्गः पृथक् स्वान्यवर्गयुक्तोनितो हृतः । | [
"sa"
]
|
ततचन्द्रं स्कुटीफत्यतस्माच्चन्द्रमसो विक्षेपयुतवियुता क्रान्तिः कार्प्या । | ततश्चन्द्रं स्फुटकृत्य तस्माच्चन्द्रमसो विक्षेपयुतवियुता क्रान्तिः कार्य्या । | [
"sa"
]
|
अनलदिक्स्थितश्चआग्नेय्यभिमुखो विरौति, तदा अचिरेण शीथकालेन चौरानलत्रासकर, चौरैस्त-स्करैरनलेनाग्निना त्र'स भय करोति । | अनलदिक्स्थितश्च आग्नेय्यभिमुखो विरौति, तदा अचिरेण शीथकालेन चौरानलत्रासकर, चौरैस्त- स्करैरनलेनाग्निना त्र'स भय करोति । | [
"sa"
]
|
एकं वाक्यलिङ्गकं विवक्षाविषयं ज्ञानविये वा ५बु-मानं द्वितीर्यं तु विवक्षालिङ्गकमर्थविषयम् । | एकं वाक्यलिङ्गकं विवक्षाविषयं ज्ञानविषयं वा ऽनु-मानं द्वितीयं तु विवक्षालिङ्गकमर्थविषयम् । | [
"sa"
]
|
तत्रैकं खण्डंत्रिज्या । | तत्रैकं खण्डं त्रिज्या । | [
"sa"
]
|
अयं प्रथमघरातले लम्बो भविष्यति । | अयं प्रथमधरातले लम्बो भविष्यति। | [
"sa"
]
|
भुजो हि ग्राहकमार्गरवण्डम् । | भुजो हि ग्राहकमार्गखण्डम् । | [
"sa"
]
|
न च भवन्मते५पि द्रव्यपदे वटादिनिष्ठद्रव्प्रत्वाव-रामभद्रीटीका । | न च भवन्मतेऽपि द्रव्यपदे घटादिनिष्ठद्रव्यत्वाव- रामभद्रीटीका । | [
"sa"
]
|
यद्वा वा एवार्थे, तेनाशरीरमेव वसन्तमिल्यर्थः । | यद्वा वा एवार्थे, तेनाशरीरमेव वसन्तमित्यर्थः । | [
"sa"
]
|
अतः कल्पगतम् । | अतः कल्पगतम् । | [
"sa"
]
|
गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः । | गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः । | [
"sa"
]
|
किं तु तत्पदद्वयं मिलेतं सल्लक्षणयैकमर्थ तारूण्यरूपमवस्थाव्रिशेषंबोधयति । | किं तु तत्पदद्वयं मिलेतं सल्लक्षणयैकमर्थं तारूण्यरूपमवस्थाविशेषं बोधयति । | [
"sa"
]
|
तदेव शकनुयात्कार्यं वोद्धुं यत्काम्यसाधनम् । | तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम् ॥ | [
"sa"
]
|
तदसिद्धैप्रत्याहाराद्यसिद्धेश्च । | तदसिद्धौ प्रत्याहाराद्यसिद्धेश्च । | [
"sa"
]
|
अमान्ते शराभावे-या भूविराबचन्द्रबिम्बद्व्यासार्धयोगादल्पे शरे नियतं चन्द्रच्छायायां भूबिम्बप्रदेशस्यप्रविष्टत्वात् भूप्रहणं सम्भवेत् । | अमान्ते शराभावे- या भूविराबचन्द्रबिम्बद्व्यासार्धयोगादल्पे शरे नियतं चन्द्रच्छायायां भूबिम्बप्रदेशस्य प्रविष्टत्वात् भूप्रहणं सम्भवेत् । | [
"sa"
]
|
सावित्रे हस्ते दण्डकाधिपति दण्ड-कारण्यनाथ हन्ति । | सावित्रे हस्ते दण्डकाधिपति दण्ड- कारण्यनाथ हन्ति । | [
"sa"
]
|
अयथार्थत्वे५प्युरतेन्द्रियग्रामस्त्रभावाद्विपर्ययाद्वयवच्छेदः । | अयथार्थत्वेऽप्युरतेन्द्रियग्रामस्वभावाद्विपर्ययाद्वयवच्छेदः । | [
"sa"
]
|
पर्यायवद् द्रव्यस्य ठु विशैषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोर्यं नैगमस्यद्वितीयो भेदः । | पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्यद्वितीयो भेदः । | [
"sa"
]
|
इदानीमभीष्टदेवतानमस्कारपूर्वकमाह-नित्यं जाडायतमोहरं सुमनसामुल्लासनं सप्रभंचाक्लेशं समयावबोधनविधौ प्रोद्वोधितज्योतिषम् । | इदानीमभीष्टदेवतानमस्कारपूर्वकमाह– नित्यं जाडायतमोहरं सुमनसामुल्लासनं सप्रभं चाक्लेशं समयावबोधनविधौ प्रोद्वोधितज्योतिषम् । | [
"sa"
]
|
उत्पत्तिमत्वं देहाङ्कुरादीनां चेतन-कर्तृकत्त्वसाधनायोच्यमानं चेतनकर्तृकत्वमेव म साधय- | उत्पत्तिमत्वं देहाङ्कुरादीनां चेतन- कर्तृकत्त्वसाधनायोच्यमानं चेतनकर्तृकत्वमेव म साधय- | [
"sa"
]
|
अन्यथा शब्दसुखादयोप्याश्र-यविनाशविनाश्याः, कार्यत्वे सति विशेषगुणत्वात् घटरूपादिवदित्यपि स्यात्, प्रत्यभि-ज्ञाविरोधस्तु प्रकृतेपि समानः । | अन्यथा शब्दसुखादयोप्याश्रयविनाशविनाश्याः, कार्यत्वे सति विशेषगुणत्वात् घटरूपादिवदित्यपि स्यात्, प्रत्यभिज्ञाविरोधस्तु प्रकृतेपि समानः । | [
"sa"
]
|
संख्या पदार्थान्तरं द्रव्यादिगद्दिति प्राभाकरमीमासका बआशेरते । | संख्या पदार्थान्तरं द्रव्यादिवदिति प्राभाकरमीमांसका आशेरते । | [
"sa"
]
|
तत्र पूर्वार्धेन खसंकलनव्यवक लने आह-रवयोगे वियोगे धनर्ण तथैव च्युतं शून्यतस्तद्विपर्यासमेति । | तत्र पूर्वार्धेन खसंकलनव्यवक-लने आह-- रवयोगे वियोगे धनर्ण तथैव च्युतं शून्यतस्तद्विपर्यासमेति । | [
"sa"
]
|
ग्रन्थस्यास्यवैशिष्ट्यविषये म० म० सुधाकरद्विवेदिमहोदयैर्गणकतरङ्गिण्यामुक्तम्स, यथा ''पठन-पाठनयोग्यमध्यायक्रमं यथावन्निबध्य बहूनत्र सिद्धान्तप्रकारान् विशदीकृत्य त्रिस्कन्ध-विद्याकुशलैकमल्लो लल्लोऽयमादितन्त्रं शिष्यधीवृद्धिदमकार्षीत् । | ग्रन्थस्यास्यवैशिष्ट्यविषये म० म० सुधाकरद्विवेदिमहोदयैर्गणकतरङ्गिण्यामुक्तम्५, यथा ''पठन-पाठनयोग्यमध्यायक्रमं यथावन्निबध्य बहूनत्र सिद्धान्तप्रकारान् विशदीकृत्य त्रिस्कन्ध-विद्याकुशलैकमल्लो लल्लोऽयमादितन्त्रं शिष्यधीवृद्धिदमकार्षीत् । | [
"sa"
]
|
३३दृष्टार्थत्वादिसंयुक्तं वाक्यं लक्षणया त्विति । | ३३ दृष्टार्थत्वादिसंयुक्तं वाक्यं लक्षणया त्विति । | [
"sa"
]
|
11 नुमेयत्वाच्च पा. ४. पु । | ईई °नुमेयत्वाच्च पा. ४. पु । | [
"sa"
]
|
तच्चाह--मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । | तच्चाह-- मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । | [
"sa"
]
|
आद्यासन्नद्वयहतिरित्यादिना प्राग्वन्मूलकरण्यः क ३२ क १८ क ८ क २ । | आद्यासन्नद्वयहतिरित्यादिना प्राग्वन्मूलकरण्यः क ३२ क १८ क ८ क २। | [
"sa"
]
|
यस्य तु तृतीये५पि ज्ञाने दोषज्ञानं वाधकंवा जायते तस्यास्तु चतुर्थज्ञानावसानो निर्णयः । | यस्य तु तृतीयेऽपि ज्ञाने दोषज्ञानं बाधकं वा जायते तस्यास्तु चतुर्थज्ञानावसानो निर्णयः । | [
"sa"
]
|
तथा एतेषामेव सम्पर्यासन परिवर्तनम् । | तथा एतेषामेव सम्पर्यासन परिवर्तनम् । | [
"sa"
]
|
अत्र चतुर्थक्षेत्रेखमशंकुतद्र्धृत्ती कोटिकर्णरूपौ वच््यमाणौ । | अत्र चतुर्थक्षेत्रेसमशंकुतद्र्धृत्ती कोटिकर्णरूपौ वक्ष्यमाणौ । | [
"sa"
]
|
(३) वि० श०-पूर्णिमान्ते पूर्णिमान्तकालासन्तेऽनिर्वाच्यकाला- | (३) वि० श०- पूर्णिमान्ते पूर्णिमान्तकालासन्नेऽनिर्वाच्यकाला- | [
"sa"
]
|
यः पदार्थः केनचिदाकारेण नियतो यदा कदाधिदनुभूतो५-भूत् , स कालान्तरे स्मृतित्रपिवोधाधाभिनि तत्समाने वस्तुनिसति, यत्तयैव स्मर्यतै, तद्भवेत्स्मरणम् । | यः पदार्थः केनचिदाकारेण नियतो यदा कदाचिदनुभूतोऽ- भूत् , स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति, यत्तथैव स्मर्यते, तद्भवेत्स्मरणम् । | [
"sa"
]
|
कम्बोजादेरपि रूढादपत्ये राजनि च विहितस्याणोलगेव, यथा कम्बोजानामपत्यं राजा- वा इत्यर्थं ’काम्बोजश्चोलः केर-ल’ इत्यादौ(२) । | कम्बोजादेरपि रूढादपत्ये राजनि च विहितस्याणो लगेव, यथा कम्बोजानामपत्यं राजा- वा इत्यर्थं ’काम्बोजश्चोलः केर- ल’ इत्यादौ(२) । | [
"sa"
]
|
तथाचात्रापरिहाऐवलक्षणेति तात्पर्यम् । | तथाचात्रापरिहायैंव लक्षणेति तात्पर्यम् । | [
"sa"
]
|
इदं तूत्तरमप्रतिसमाधेयामति पश्यामः । | इदं तूत्तरमप्रतिसमाधेयमिति पश्यामः । | [
"sa"
]
|
१२. वारणाधिकरणम्गुणानाश्च परार्थत्वादसम्बन्धस्समत्वात् स्यात्’ इति सूर््रं बातिक-कारैः पूर्वाधिकरणशेषत्वेन व्याख्यातम् । | १२. वारणाधिकरणम् ‘गुणानाञ्च परार्थत्वादसम्बन्धस्समत्वात् स्यात्’ इति सूत्रं वार्तिक- कारैः पूर्वाधिकरणशेषत्वेन व्याख्यातम् । | [
"sa"
]
|
पेष्याणि शद्ध्वखगूडैर्गुणितानि शतानि नव चापम् । | क्षेप्याणि शद्ध्वखण्डैर्गुणितानि शतानि नव चापम्॥ | [
"sa"
]
|
अत्र दैवतशब्दो “ दैवतानि पुंसि वा ’ इति पुंस्याम्ना-तो५पि न केनचित्प्रयुज्यते । | अत्र दैवतशब्दो “दैवतानि पुंसि वा” इति पुंस्याम्ना- तोऽपि न केनचित्प्रयुज्यते । | [
"sa"
]
|
तथाहि-कस्यचिज्शानंप्रकर्षपर्यन्तमेति प्रकृष्यमाणत्वान्नमसि परिमाणवत्तदेवास्माकं केवल-मित्यलं विस्तरेण । | तथाहि—कस्यचिज्ज्ञानं प्रकर्षपर्यन्तमेति प्रकृष्यमाणत्वान्नमसि परिमाणवत्तदेवास्माकं केवलमित्यलं विस्तरेण । | [
"sa"
]
|
प्रथमेऽध्याये २ आह्निके ४ सूत्रम् । | प्रथमेऽध्याये २ आह्निके ४ सूत्रम् । | [
"sa"
]
|
ज्ञात्वा देवं परात्मानं सर्वपापै-र्विमुच्यते । | ज्ञात्वा देवं परात्मानं सर्वपापै- र्विमुच्यते ॥ | [
"sa"
]
|
यो दि लोकम-नादृत्य नञ्योगिनामप्यपोहवाचित्वं निषेधति तं प्रत्यात्मादिशब्दाना-मप्यात्मादिवाचित्वनिषेधेना५यं द्देतुरिष्टविधातकारीति । | यो हि लोकम-नादृत्य नञ्योगिनामप्यपोहवाचित्वं निषेधति तं प्रत्यात्मादिशब्दाना- मप्यात्मादिवाचित्वनिषेधेनाऽयं हेतुरिष्टविधातकारीति । | [
"sa"
]
|
भूकेन्द्राद्रविकर्ण-स्वद्वक्चिन्हमानमितौ भुजौ कल्प्यौ रविद्रृक्सूत्रं भूमिस्तत्र लम्बः कुखण्डे च साध्ये । | भूकेन्द्राद्रविकर्ण- स्वदृक्चिन्हमानमितौ भुजौ कल्प्यौ रविदृक्सूत्रं भूमिस्तत्र लम्बः कुखण्डे च साध्ये । | [
"sa"
]
|
गुस्गेहावस्थितस्यैव ह्यकृतार्थस्य यद् गुरुगेहान्निवर्तनं प्रवेशश्च तदु- | गुरुगेहावस्थितस्यैव ह्यकृतार्थस्य यद् गुरुगेहान्निवर्तनं प्रवेशश्च तदु- | [
"sa"
]
|
मध्यल-म्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः । | मध्यल- म्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः । | [
"sa"
]
|
)ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । | )ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । | [
"sa"
]
|
भूगोलान्तः सप्तपातालदेशास्ते चावासा दानवानामहीनाम् । | भूगोलान्तः सप्तपातालदेशास्ते चावासा दानवानामहीनाम् । | [
"sa"
]
|
हदानीऔं चन्द्रगृङ्भोन्त्रत्यथं परिलेखमाह.। | हदानीऔं चन्द्रगृङ्भोन्त्रत्यथं परिलेखमाह.। | [
"sa"
]
|
तथासति होमसाधनत्वेनाभिमतं यद्वधिकरणत्वंतर्तिनिरूपितमित्येवं ताद्वशद धिङकरणत्वस्यप्रातियोग्याकाङ्क्षायां प्रति-योगिभूतस्य क्रियान्तरस्य कृष््पाय्यत्रानुपस्थितत्वे नाकाङ्क्षायाअनुपरमेत् । | तथासति होमसाधनत्वेनाभिमतं यद्दधिकरणत्वं तत्किंनिरूपितमित्येवं तादृशदधिकरणत्वस्यप्रतियोग्याकाङ्क्षायां प्रति- योगिभूतस्य क्रियान्तरस्य कस्याप्यत्रानुपस्थितत्वे नाकाङ्क्षाया अनुपरमात् । | [
"sa"
]
|
यद्येवं तर्हि क्षभिः बहु किमुक्तमित्याशङ्क्याह-यूत्किञ्चिद् गुणभागहारविरिबना १जिएऽत्र वा गण्यतेतत् त्रैराशिकमेव निर्मलधियामेवाऽवगम्या भिदा । | यद्येवं तर्हि बहुभिः बहु किमुक्तमित्याशङ्क्याह -- यत्किञ्चिद् गुणभागहारविधिना बीजेऽत्र वा गण्यते तत् त्रैराशिकमेव निर्मलधियामेवाऽवगम्या भिदा । | [
"sa"
]
|
दर्पः युद्धकण्डूलता । | दर्पः युद्धकण्डूलता । | [
"sa"
]
|
अथवैव व्रजेत् । | अथवैव व्रजेत् । | [
"sa"
]
|
’पचती’त्यादौ सुबर्थानन्वितकृत्यर्थको५पि तिबादिर्म तिङ्न्यः । | ’पचती’त्यादौ सुबर्थानन्वितकृत्यर्थको५पि तिबादिर्म तिङ्न्यः । | [
"sa"
]
|
लघु गौरववर्जितम् । | लघु गौरववर्जितम् । | [
"sa"
]
|
नैतदस्ति । | नैतदस्ति । | [
"sa"
]
|
दण्डिमते तु रसवत्काव्यं मधुरम् । | दण्डिमते तु रसवत्काव्यं मधुरम् । | [
"sa"
]
|
पुनः किंविशिष्टे । | पुनः किंविशिष्टे । | [
"sa"
]
|
अतः प्रथमपक्षपदस्य अन्यवर्णेन सत्यं स्यादित्यन्यवर्णमानस्य र्छपक्षपदेन साभ्यमुचितम् । | अतः प्रथमपक्षपदस्य अन्यवर्णेन साम्यं स्यादित्यन्यवर्णमानस्य पूर्वपक्षपदेन साभ्यमुचितम्। | [
"sa"
]
|
न च विषेमनस्संयोगं विना विषयचैतन्याभिन्नप्रमातृचैतन्यरूपस्य विषयसा-क्षात्कारस्त्यानुपपत्तिरिति वाच्यम् । | न च विषये मनस्संयोगं विना विषयचैतन्याभिन्नप्रमातृचैतन्यरूपस्य विषयसा- क्षात्कारस्यानुपपत्तिरिति वाच्यम् । | [
"sa"
]
|
( २ )-मुक्तरूपेति घपुस्तके । | ( २ )— मुक्तरूपेति घपुस्तके । | [
"sa"
]
|
अङ्गु्ल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैःकुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा । | अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा । | [
"sa"
]
|
(२ ) एतमाख्यानमेव साधु न कृष्णकान्तस्य जुमरनश्दिमतेपि सृत्रोपलब्बेरिति । | (२ ) एतमाख्यानमेव साधु न कृष्णकान्तस्य जुमरनश्दिमतेपि सृत्रोपलब्बेरिति । | [
"sa"
]
|
असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ३। | असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् । | [
"sa"
]
|
९५ इत्यं स्वानुभवाद्याज्ञवल्क्यः सर्वीतरं जगौ । | ९५ इत्यं स्वानुभवाद्याज्ञवल्क्यः सर्वेतरं जगौ । | [
"sa"
]
|
विधुतपक्ष चलत्पक्ष । | विधुतपक्ष चलत्पक्ष । | [
"sa"
]
|
सत्सम्प्रयोगे पुरुषस्येन्द्रिवाणामित्यन्योक्तं प्रत्यक्षलक्षणमव्यापकत्वादलक्षण-मित्याह-यदपीति । | सत्सम्प्रयोगे पुरुषस्येन्द्रिवाणामित्यन्योक्तं प्रत्यक्षलक्षणमव्यापकत्वादलक्षण- मित्याह-यदपीति । | [
"sa"
]
|
शृङ्गोन्नत्याधिकारः १५७यत् स्थूलदृशा कुकैन्दिकदृष्ट्या, न तु पृष्ठस्थदृट्या, कदाचित् ६६एतमिन्ताक्षदेशे क्रान्तिवृत्ते क्षितिजानुकारे जाते सति गर्भक्षितिजादध ऊर्ध्वं चशृङ्गद्वयमूर्ध्वाधररूपेणावलोक्यते, तद्वास्तवं कुजोर्ध्वं नहि, यस्मात् दृष्टान्तगो-लाभिमतं तन्नास्ति, भूपृष्ठस्थो द्रष्टा तन्न पश्यतीत्यर्तः । | शृङ्गोत्रत्यधिकारः १५७ यत् स्थूलदृशा कुकैन्दिकदृष्ट्या, न तु पृष्ठस्थदृट्या, कदाचित् ६६एतमिन्ताक्षदेशे क्रान्तिवृत्ते क्षितिजानुकारे जाते सति गर्भक्षितिजादध ऊर्ध्वं चशृङ्गद्वयमूर्ध्वाधररूपेणावलोक्यते, तद्वास्तवं कुजोर्ध्वं नहि, यस्मात् दृष्टान्तगो–लाभिमतं तन्नास्ति, भूपृष्ठस्थो द्रष्टा तन्न पश्यतीत्यर्तः । | [
"sa"
]
|
सर्वं वाक्यं सावधारणभिति न्यायेन रथन्तरातिरिक्तसाम-वतः क्रतोः ’यस्ये’ति यच्छब्देन ग्रहणं न भवति । | सर्वं वाक्यं सावधारणभिति न्यायेन रथन्त- रातिरिक्तसामवतः क्रतोः 'यस्ये’ति यच्छब्देन ग्रहणं न भवति । | [
"sa"
]
|
अशुभः स एव चोलावगाणसिंतहूणचीनानाम् । | अशुभः स एव चोलावगाणसितहूणचीनानाम् । | [
"sa"
]
|
त्रिरभ्यस्ता द्ग्यशीत्याप्ता लिप्तिकाद्या निशाकृतः । | त्रिरभ्यस्ता द्व्यशीत्याप्ता लिप्तिकाद्या निशाकृतः ॥ | [
"sa"
]
|
पवं चा५वय-वव्याख्यायां लक्षणा५नुवादेनैवा५निमित्तता शक्या विधातुमित्याहएवमिति । | एवं चाऽवय-वव्याख्यायां लक्षणाऽनुवादेनैवाऽनिमित्तता शक्या विधातुमित्याहएवमिति । | [
"sa"
]
|
(५) गुणरत्नगणिना गोवर्धनस्य तर्कभाषाप्रकाशस्य तर्क-तरङ्गिणी । | (५) गुणरत्नगणिना गोवर्धनस्य तर्कभाषाप्रकाशस्य तर्क-तरङ्गिणी । | [
"sa"
]
|
एवञ्च मेयत्वविशिष्टधूमव्यभिचारि-वह्कावतिव्याप्तिवारणं दुःशक्यम् । | एवञ्च मेयत्वविशिष्टधूमव्यभिचारि- वन्हावतिव्याप्तिवारणं दुःशक्यम् । | [
"sa"
]
|
देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यगे सदा । | देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यमे सदा । | [
"sa"
]
|
यदा वित्रिभंविस्वस्तिकान्नतं तदा वित्रिभलग्नं याम्योत्तरवृत्तात्कदाचित् पश्चिमे पूर्वे वा५सन्न्रं | यदा वित्रिभं खस्वस्तिकान्नतं तदा वित्रिभलग्नं याम्योत्तरवृत्तात्कदाचित् पश्चिमे पूर्वे वाऽसन्नं | [
"sa"
]
|
अनुवृत्तं सामान्यमिन्यप्यलक्षणम् । | अनुवृत्तं सामान्यमिन्यप्यलक्षणम् । | [
"sa"
]
|
उभयोः समत्वात् । | उभयोः समत्वात्। | [
"sa"
]
|
नामापि न विदन्त्येत्वां मादृशा मन्दबुद्धयः । | नामापि न विदन्त्येत्वां मादृशा मन्दबुद्धयः ॥ | [
"sa"
]
|
धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम् । | धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम् ॥ | [
"sa"
]
|
स्वस्वपात्रेभक्षणकतूँ णां विषये नानयोः प्रसक्तिरिति । | स्वस्वपात्रे भक्षणकर्तॄणां विषये नानयोः प्रसक्तिरिति ॥ | [
"sa"
]
|
एवं चन्द्रग्रहे । | एवं चन्द्रग्रहे । | [
"sa"
]
|
एवं चसति वबिशेषणं युक्तम् युगपज्ज्ञेयानुपलब्ध्या यत् समाधिगतं मनोन तस्य गुणो ज्ञानामेति । | एवं च सति विशेषणं युक्तम् युगपज्ज्ञेयानुपलब्ध्या यत् समधिगतं मनो न तस्य गुणो ज्ञानामिति । | [
"sa"
]
|
एवं यत्र करणीषट्कं तत्र ' स्थाप्योऽन्त्यवर्गः ' इति प्रथमकरण्या वर्गः । | एवं यत्र करणीषट्र्क् तत्र : स्थाप्योऽन्त्यवर्गेः ’ इति प्रथमकरण्या वर्गः। | [
"sa"
]
|
गजेति-गजतुरगाद्याकृतिविशिष्टपरिणा- (१) अन्तःकरणवासनानिभित्तमनोगतो यो०. इति खपुस्तके । | गजेति-गजतुरगाद्याकृतिविशिष्टपरिणा- (१) अन्तःकरणवासनेनिमित्तमनोगतो यो०. इति खपुस्तके । | [
"sa"
]
|
प्रहृष्टा हर्षसयुक्ता । | प्रहृष्टा हर्षसयुक्ता । | [
"sa"
]
|
स्वपदं सम्बोध्यत्वबोधह््वाक्यपरमिति नतिप्रलङ्गः । | स्वपदं सम्बोध्यत्वबोधकवाक्य- परमिति नातिप्रसङ्गः । | [
"sa"
]
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.