input_text
stringlengths
8
2.1k
target_text
stringlengths
8
2.14k
language
listlengths
1
1
चन्द्रकालादधिकेन कालेनतत्स्थ एकं परिवर्तः पूरयति ।
चन्द्रकालादधिकेन कालेन तत्स्थ एकं परिवर्त14 पूरयति ।
[ "sa" ]
उरो वक्ष ।
उरो वक्षः ।
[ "sa" ]
देवऋषिमते तु भास्करोक्तज्याकर्णत्रिज्यायोगार्ध ज्याकर्णः स्पष्टः ।
देवऋषिमते तु भास्करोक्तज्याकर्ण त्रिज्यायोगार्धे ज्याकर्णः स्पष्टः ।
[ "sa" ]
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति(१) ।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाष्य गमिष्यति(१) ॥
[ "sa" ]
तन्मात्रीपलब्धिरित्यादि वदतामेकदेशिवदेव सौगतानामपि निराक-रणम् ।
तन्मात्रोपलब्धिरित्यादि वदतामेकदेशिवदेव सौगतानामपि निराक- रणम् ।
[ "sa" ]
नित्यत्वपक्षे सर्वगतोऽयं शब्दःतदयं संस्कृतः सर्वैः पुरुपैः श्रूयेत कृतकत्वे तु प्रादेशिकत्वान्ना-यं दोषःइति भावः ।
नित्यत्वपक्षे सर्वगतोऽयं शब्दः तदयं संस्कृतः सर्वैः पुरुषैः श्रूयेत कृतकत्वे तु प्रादेशिकत्वान्ना- यं दोषः इति भावः ।
[ "sa" ]
५८० आभासखण्डनारम्भः ।
५८० आभासखण्डनारम्भः ।
[ "sa" ]
एवं प्रमाणभुजे प्रमाणकर्णस्तदाभूव्यासखण्डमिते भुजे कः कर्ण इति कुभाग्रदैर्ध्य कुगर्भतः स्यात्ततु चन्द्रकक्षा-मतीत्य दूर बहिर्गतम् ।
एवं प्रमाणभुजे प्रमाणकर्णस्तदा भूव्यासखण्डमिते भुजे कः कर्ण इति कुभाग्रदैर्ध्यं कुगर्भतः स्यात्ततु चन्द्रकक्षामतीत्य दूरं बहिर्गतम् ।
[ "sa" ]
संयुक्तसमवेतसमवायाद् गुणत्वादीनाम् ।
संयुक्तसमवेतसमवायाद् गुणत्वादीनाम् ।
[ "sa" ]
अतोऽस्मदुक्तमेव
अतोऽस्मदुक्तमेव
[ "sa" ]
उपहासवीजमाह निष्फल इति ।
उपहासबीजमाह निष्फल इति ।
[ "sa" ]
स्यात्तावदेवं गुणनिराकृतदोषेष्वाप्तवाक्येष्वपवादनिर्मु-# सत्त्वादिति पाठान्तरम् ।
स्यात्तावदेवं गुणनिराकृतदोषेष्वाप्तवाक्येष्वपवादनिर्मु- *सत्त्वादिति पाठान्तरम् ।
[ "sa" ]
स्थानान्तरत्वेन भवेत्तदादौ दव्युपान् त्थनिध्ना श्परे भवन्तिः ।
स्थानान्तरत्वेन भवेत्तदादौ द्व्युपान्त्यनिघ्ना अपरे भवन्तिः ।
[ "sa" ]
इष्टवर्गः पृथक् स्वान्यवर्गयुक्तोनितो हतः ।
इष्टवर्गः पृथक् स्वान्यवर्गयुक्तोनितो हृतः ।
[ "sa" ]
ततचन्द्रं स्कुटीफत्यतस्माच्चन्द्रमसो विक्षेपयुतवियुता क्रान्तिः कार्प्या ।
ततश्चन्द्रं स्फुटकृत्य तस्माच्चन्द्रमसो विक्षेपयुतवियुता क्रान्तिः कार्य्या ।
[ "sa" ]
अनलदिक्स्थितश्चआग्नेय्यभिमुखो विरौति, तदा अचिरेण शीथकालेन चौरानलत्रासकर, चौरैस्त-स्करैरनलेनाग्निना त्र'स भय करोति ।
अनलदिक्स्थितश्च आग्नेय्यभिमुखो विरौति, तदा अचिरेण शीथकालेन चौरानलत्रासकर, चौरैस्त- स्करैरनलेनाग्निना त्र'स भय करोति ।
[ "sa" ]
एकं वाक्यलिङ्गकं विवक्षाविषयं ज्ञानविये वा ५बु-मानं द्वितीर्यं तु विवक्षालिङ्गकमर्थविषयम् ।
एकं वाक्यलिङ्गकं विवक्षाविषयं ज्ञानविषयं वा ऽनु-मानं द्वितीयं तु विवक्षालिङ्गकमर्थविषयम् ।
[ "sa" ]
तत्रैकं खण्डंत्रिज्या ।
तत्रैकं खण्डं त्रिज्या ।
[ "sa" ]
अयं प्रथमघरातले लम्बो भविष्यति ।
अयं प्रथमधरातले लम्बो भविष्यति।
[ "sa" ]
भुजो हि ग्राहकमार्गरवण्डम् ।
भुजो हि ग्राहकमार्गखण्डम् ।
[ "sa" ]
न च भवन्मते५पि द्रव्यपदे वटादिनिष्ठद्रव्प्रत्वाव-रामभद्रीटीका ।
न च भवन्मतेऽपि द्रव्यपदे घटादिनिष्ठद्रव्यत्वाव- रामभद्रीटीका ।
[ "sa" ]
यद्वा वा एवार्थे, तेनाशरीरमेव वसन्तमिल्यर्थः ।
यद्वा वा एवार्थे, तेनाशरीरमेव वसन्तमित्यर्थः ।
[ "sa" ]
अतः कल्पगतम् ।
अतः कल्पगतम् ।
[ "sa" ]
गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः ।
गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः ।
[ "sa" ]
किं तु तत्पदद्वयं मिलेतं सल्लक्षणयैकमर्थ तारूण्यरूपमवस्थाव्रिशेषंबोधयति ।
किं तु तत्पदद्वयं मिलेतं सल्लक्षणयैकमर्थं तारूण्यरूपमवस्थाविशेषं बोधयति ।
[ "sa" ]
तदेव शकनुयात्कार्यं वोद्धुं यत्काम्यसाधनम् ।
तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम् ॥
[ "sa" ]
तदसिद्धैप्रत्याहाराद्यसिद्धेश्च ।
तदसिद्धौ प्रत्याहाराद्यसिद्धेश्च ।
[ "sa" ]
अमान्ते शराभावे-या भूविराबचन्द्रबिम्बद्व्यासार्धयोगादल्पे शरे नियतं चन्द्रच्छायायां भूबिम्बप्रदेशस्यप्रविष्टत्वात् भूप्रहणं सम्भवेत् ।
अमान्ते शराभावे- या भूविराबचन्द्रबिम्बद्व्यासार्धयोगादल्पे शरे नियतं चन्द्रच्छायायां भूबिम्बप्रदेशस्य प्रविष्टत्वात् भूप्रहणं सम्भवेत् ।
[ "sa" ]
सावित्रे हस्ते दण्डकाधिपति दण्ड-कारण्यनाथ हन्ति ।
सावित्रे हस्ते दण्डकाधिपति दण्ड- कारण्यनाथ हन्ति ।
[ "sa" ]
अयथार्थत्वे५प्युरतेन्द्रियग्रामस्त्रभावाद्विपर्ययाद्वयवच्छेदः ।
अयथार्थत्वेऽप्युरतेन्द्रियग्रामस्वभावाद्विपर्ययाद्वयवच्छेदः ।
[ "sa" ]
पर्यायवद् द्रव्यस्य ठु विशैषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोर्यं नैगमस्यद्वितीयो भेदः ।
पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्यद्वितीयो भेदः ।
[ "sa" ]
इदानीमभीष्टदेवतानमस्कारपूर्वकमाह-नित्यं जाडायतमोहरं सुमनसामुल्लासनं सप्रभंचाक्लेशं समयावबोधनविधौ प्रोद्वोधितज्योतिषम् ।
इदानीमभीष्टदेवतानमस्कारपूर्वकमाह– नित्यं जाडायतमोहरं सुमनसामुल्लासनं सप्रभं चाक्लेशं समयावबोधनविधौ प्रोद्वोधितज्योतिषम् ।
[ "sa" ]
उत्पत्तिमत्वं देहाङ्कुरादीनां चेतन-कर्तृकत्त्वसाधनायोच्यमानं चेतनकर्तृकत्वमेव म साधय-
उत्पत्तिमत्वं देहाङ्कुरादीनां चेतन- कर्तृकत्त्वसाधनायोच्यमानं चेतनकर्तृकत्वमेव म साधय-
[ "sa" ]
अन्यथा शब्दसुखादयोप्याश्र-यविनाशविनाश्याः, कार्यत्वे सति विशेषगुणत्वात् घटरूपादिवदित्यपि स्यात्, प्रत्यभि-ज्ञाविरोधस्तु प्रकृतेपि समानः ।
अन्यथा शब्दसुखादयोप्याश्रयविनाशविनाश्याः, कार्यत्वे सति विशेषगुणत्वात् घटरूपादिवदित्यपि स्यात्, प्रत्यभिज्ञाविरोधस्तु प्रकृतेपि समानः ।
[ "sa" ]
संख्या पदार्थान्तरं द्रव्यादिगद्दिति प्राभाकरमीमासका बआशेरते ।
संख्या पदार्थान्तरं द्रव्यादिवदिति प्राभाकरमीमांसका आशेरते ।
[ "sa" ]
तत्र पूर्वार्धेन खसंकलनव्यवक लने आह-रवयोगे वियोगे धनर्ण तथैव च्युतं शून्यतस्तद्विपर्यासमेति ।
तत्र पूर्वार्धेन खसंकलनव्यवक-लने आह-- रवयोगे वियोगे धनर्ण तथैव च्युतं शून्यतस्तद्विपर्यासमेति ।
[ "sa" ]
ग्रन्थस्यास्यवैशिष्ट्यविषये म० म० सुधाकरद्विवेदिमहोदयैर्गणकतरङ्गिण्यामुक्तम्स, यथा ''पठन-पाठनयोग्यमध्यायक्रमं यथावन्निबध्य बहूनत्र सिद्धान्तप्रकारान् विशदीकृत्य त्रिस्कन्ध-विद्याकुशलैकमल्लो लल्लोऽयमादितन्त्रं शिष्यधीवृद्धिदमकार्षीत् ।
ग्रन्थस्यास्यवैशिष्ट्यविषये म० म० सुधाकरद्विवेदिमहोदयैर्गणकतरङ्गिण्यामुक्तम्५, यथा ''पठन-पाठनयोग्यमध्यायक्रमं यथावन्निबध्य बहूनत्र सिद्धान्तप्रकारान् विशदीकृत्य त्रिस्कन्ध-विद्याकुशलैकमल्लो लल्लोऽयमादितन्त्रं शिष्यधीवृद्धिदमकार्षीत् ।
[ "sa" ]
३३दृष्टार्थत्वादिसंयुक्तं वाक्यं लक्षणया त्विति ।
३३ दृष्टार्थत्वादिसंयुक्तं वाक्यं लक्षणया त्विति ।
[ "sa" ]
11 नुमेयत्वाच्च पा. ४. पु ।
ईई °नुमेयत्वाच्च पा. ४. पु ।
[ "sa" ]
तच्चाह--मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
तच्चाह-- मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
[ "sa" ]
आद्यासन्नद्वयहतिरित्यादिना प्राग्वन्मूलकरण्यः क ३२ क १८ क ८ क २ ।
आद्यासन्नद्वयहतिरित्यादिना प्राग्वन्मूलकरण्यः क ३२ क १८ क ८ क २।
[ "sa" ]
यस्य तु तृतीये५पि ज्ञाने दोषज्ञानं वाधकंवा जायते तस्यास्तु चतुर्थज्ञानावसानो निर्णयः ।
यस्य तु तृतीयेऽपि ज्ञाने दोषज्ञानं बाधकं वा जायते तस्यास्तु चतुर्थज्ञानावसानो निर्णयः ।
[ "sa" ]
तथा एतेषामेव सम्पर्यासन परिवर्तनम् ।
तथा एतेषामेव सम्पर्यासन परिवर्तनम् ।
[ "sa" ]
अत्र चतुर्थक्षेत्रेखमशंकुतद्र्धृत्ती कोटिकर्णरूपौ वच््यमाणौ ।
अत्र चतुर्थक्षेत्रेसमशंकुतद्र्धृत्ती कोटिकर्णरूपौ वक्ष्यमाणौ ।
[ "sa" ]
(३) वि० श०-पूर्णिमान्ते पूर्णिमान्तकालासन्तेऽनिर्वाच्यकाला-
(३) वि० श०- पूर्णिमान्ते पूर्णिमान्तकालासन्नेऽनिर्वाच्यकाला-
[ "sa" ]
यः पदार्थः केनचिदाकारेण नियतो यदा कदाधिदनुभूतो५-भूत् , स कालान्तरे स्मृतित्रपिवोधाधाभिनि तत्समाने वस्तुनिसति, यत्तयैव स्मर्यतै, तद्भवेत्स्मरणम् ।
यः पदार्थः केनचिदाकारेण नियतो यदा कदाचिदनुभूतोऽ- भूत् , स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति, यत्तथैव स्मर्यते, तद्भवेत्स्मरणम् ।
[ "sa" ]
कम्बोजादेरपि रूढादपत्ये राजनि च विहितस्याणोलगेव, यथा कम्बोजानामपत्यं राजा- वा इत्यर्थं ’काम्बोजश्चोलः केर-ल’ इत्यादौ(२) ।
कम्बोजादेरपि रूढादपत्ये राजनि च विहितस्याणो लगेव, यथा कम्बोजानामपत्यं राजा- वा इत्यर्थं ’काम्बोजश्चोलः केर- ल’ इत्यादौ(२) ।
[ "sa" ]
तथाचात्रापरिहाऐवलक्षणेति तात्पर्यम् ।
तथाचात्रापरिहायैंव लक्षणेति तात्पर्यम् ।
[ "sa" ]
इदं तूत्तरमप्रतिसमाधेयामति पश्यामः ।
इदं तूत्तरमप्रतिसमाधेयमिति पश्यामः ।
[ "sa" ]
१२. वारणाधिकरणम्गुणानाश्च परार्थत्वादसम्बन्धस्समत्वात् स्यात्’ इति सूर््रं बातिक-कारैः पूर्वाधिकरणशेषत्वेन व्याख्यातम् ।
१२. वारणाधिकरणम् ‘गुणानाञ्च परार्थत्वादसम्बन्धस्समत्वात् स्यात्’ इति सूत्रं वार्तिक- कारैः पूर्वाधिकरणशेषत्वेन व्याख्यातम् ।
[ "sa" ]
पेष्याणि शद्ध्वखगूडैर्गुणितानि शतानि नव चापम् ।
क्षेप्याणि शद्ध्वखण्डैर्गुणितानि शतानि नव चापम्॥
[ "sa" ]
अत्र दैवतशब्दो “ दैवतानि पुंसि वा ’ इति पुंस्याम्ना-तो५पि न केनचित्प्रयुज्यते ।
अत्र दैवतशब्दो “दैवतानि पुंसि वा” इति पुंस्याम्ना- तोऽपि न केनचित्प्रयुज्यते ।
[ "sa" ]
तथाहि-कस्यचिज्शानंप्रकर्षपर्यन्तमेति प्रकृष्यमाणत्वान्नमसि परिमाणवत्तदेवास्माकं केवल-मित्यलं विस्तरेण ।
तथाहि—कस्यचिज्ज्ञानं प्रकर्षपर्यन्तमेति प्रकृष्यमाणत्वान्नमसि परिमाणवत्तदेवास्माकं केवलमित्यलं विस्तरेण ।
[ "sa" ]
प्रथमेऽध्याये २ आह्निके ४ सूत्रम् ।
प्रथमेऽध्याये २ आह्निके ४ सूत्रम् ।
[ "sa" ]
ज्ञात्वा देवं परात्मानं सर्वपापै-र्विमुच्यते ।
ज्ञात्वा देवं परात्मानं सर्वपापै- र्विमुच्यते ॥
[ "sa" ]
यो दि लोकम-नादृत्य नञ्योगिनामप्यपोहवाचित्वं निषेधति तं प्रत्यात्मादिशब्दाना-मप्यात्मादिवाचित्वनिषेधेना५यं द्देतुरिष्टविधातकारीति ।
यो हि लोकम-नादृत्य नञ्योगिनामप्यपोहवाचित्वं निषेधति तं प्रत्यात्मादिशब्दाना- मप्यात्मादिवाचित्वनिषेधेनाऽयं हेतुरिष्टविधातकारीति ।
[ "sa" ]
भूकेन्द्राद्रविकर्ण-स्वद्वक्चिन्हमानमितौ भुजौ कल्प्यौ रविद्रृक्सूत्रं भूमिस्तत्र लम्बः कुखण्डे च साध्ये ।
भूकेन्द्राद्रविकर्ण- स्वदृक्चिन्हमानमितौ भुजौ कल्प्यौ रविदृक्सूत्रं भूमिस्तत्र लम्बः कुखण्डे च साध्ये ।
[ "sa" ]
गुस्गेहावस्थितस्यैव ह्यकृतार्थस्य यद् गुरुगेहान्निवर्तनं प्रवेशश्च तदु-
गुरुगेहावस्थितस्यैव ह्यकृतार्थस्य यद् गुरुगेहान्निवर्तनं प्रवेशश्च तदु-
[ "sa" ]
मध्यल-म्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः ।
मध्यल- म्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः ।
[ "sa" ]
)ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
)ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
[ "sa" ]
भूगोलान्तः सप्तपातालदेशास्ते चावासा दानवानामहीनाम् ।
भूगोलान्तः सप्तपातालदेशास्ते चावासा दानवानामहीनाम् ।
[ "sa" ]
हदानीऔं चन्द्रगृङ्भोन्त्रत्यथं परिलेखमाह.।
हदानीऔं चन्द्रगृङ्भोन्त्रत्यथं परिलेखमाह.।
[ "sa" ]
तथासति होमसाधनत्वेनाभिमतं यद्वधिकरणत्वंतर्तिनिरूपितमित्येवं ताद्वशद धिङकरणत्वस्यप्रातियोग्याकाङ्क्षायां प्रति-योगिभूतस्य क्रियान्तरस्य कृष््पाय्यत्रानुपस्थितत्वे नाकाङ्क्षायाअनुपरमेत् ।
तथासति होमसाधनत्वेनाभिमतं यद्दधिकरणत्वं तत्किंनिरूपितमित्येवं तादृशदधिकरणत्वस्यप्रतियोग्याकाङ्क्षायां प्रति- योगिभूतस्य क्रियान्तरस्य कस्याप्यत्रानुपस्थितत्वे नाकाङ्क्षाया अनुपरमात् ।
[ "sa" ]
यद्येवं तर्हि क्षभिः बहु किमुक्तमित्याशङ्क्याह-यूत्किञ्चिद् गुणभागहारविरिबना १जिएऽत्र वा गण्यतेतत् त्रैराशिकमेव निर्मलधियामेवाऽवगम्या भिदा ।
यद्येवं तर्हि बहुभिः बहु किमुक्तमित्याशङ्क्याह -- यत्किञ्चिद् गुणभागहारविधिना बीजेऽत्र वा गण्यते तत् त्रैराशिकमेव निर्मलधियामेवाऽवगम्या भिदा ।
[ "sa" ]
दर्पः युद्धकण्डूलता ।
दर्पः युद्धकण्डूलता ।
[ "sa" ]
अथवैव व्रजेत् ।
अथवैव व्रजेत् ।
[ "sa" ]
’पचती’त्यादौ सुबर्थानन्वितकृत्यर्थको५पि तिबादिर्म तिङ्न्यः ।
’पचती’त्यादौ सुबर्थानन्वितकृत्यर्थको५पि तिबादिर्म तिङ्न्यः ।
[ "sa" ]
लघु गौरववर्जितम् ।
लघु गौरववर्जितम् ।
[ "sa" ]
नैतदस्ति ।
नैतदस्ति ।
[ "sa" ]
दण्डिमते तु रसवत्काव्यं मधुरम् ।
दण्डिमते तु रसवत्काव्यं मधुरम् ।
[ "sa" ]
पुनः किंविशिष्टे ।
पुनः किंविशिष्टे ।
[ "sa" ]
अतः प्रथमपक्षपदस्य अन्यवर्णेन सत्यं स्यादित्यन्यवर्णमानस्य र्छपक्षपदेन साभ्यमुचितम् ।
अतः प्रथमपक्षपदस्य अन्यवर्णेन साम्यं स्यादित्यन्यवर्णमानस्य पूर्वपक्षपदेन साभ्यमुचितम्।
[ "sa" ]
न च विषेमनस्संयोगं विना विषयचैतन्याभिन्नप्रमातृचैतन्यरूपस्य विषयसा-क्षात्कारस्त्यानुपपत्तिरिति वाच्यम् ।
न च विषये मनस्संयोगं विना विषयचैतन्याभिन्नप्रमातृचैतन्यरूपस्य विषयसा- क्षात्कारस्यानुपपत्तिरिति वाच्यम् ।
[ "sa" ]
( २ )-मुक्तरूपेति घपुस्तके ।
( २ )— मुक्तरूपेति घपुस्तके ।
[ "sa" ]
अङ्गु्ल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैःकुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।
[ "sa" ]
(२ ) एतमाख्यानमेव साधु न कृष्णकान्तस्य जुमरनश्दिमतेपि सृत्रोपलब्बेरिति ।
(२ ) एतमाख्यानमेव साधु न कृष्णकान्तस्य जुमरनश्दिमतेपि सृत्रोपलब्बेरिति ।
[ "sa" ]
असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ३।
असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ।
[ "sa" ]
९५ इत्यं स्वानुभवाद्याज्ञवल्क्यः सर्वीतरं जगौ ।
९५ इत्यं स्वानुभवाद्याज्ञवल्क्यः सर्वेतरं जगौ ।
[ "sa" ]
विधुतपक्ष चलत्पक्ष ।
विधुतपक्ष चलत्पक्ष ।
[ "sa" ]
सत्सम्प्रयोगे पुरुषस्येन्द्रिवाणामित्यन्योक्तं प्रत्यक्षलक्षणमव्यापकत्वादलक्षण-मित्याह-यदपीति ।
सत्सम्प्रयोगे पुरुषस्येन्द्रिवाणामित्यन्योक्तं प्रत्यक्षलक्षणमव्यापकत्वादलक्षण- मित्याह-यदपीति ।
[ "sa" ]
शृङ्गोन्नत्याधिकारः १५७यत् स्थूलदृशा कुकैन्दिकदृष्ट्या, न तु पृष्ठस्थदृट्या, कदाचित् ६६एतमिन्ताक्षदेशे क्रान्तिवृत्ते क्षितिजानुकारे जाते सति गर्भक्षितिजादध ऊर्ध्वं चशृङ्गद्वयमूर्ध्वाधररूपेणावलोक्यते, तद्वास्तवं कुजोर्ध्वं नहि, यस्मात् दृष्टान्तगो-लाभिमतं तन्नास्ति, भूपृष्ठस्थो द्रष्टा तन्न पश्यतीत्यर्तः ।
शृङ्गोत्रत्यधिकारः १५७ यत् स्थूलदृशा कुकैन्दिकदृष्ट्या, न तु पृष्ठस्थदृट्या, कदाचित् ६६एतमिन्ताक्षदेशे क्रान्तिवृत्ते क्षितिजानुकारे जाते सति गर्भक्षितिजादध ऊर्ध्वं चशृङ्गद्वयमूर्ध्वाधररूपेणावलोक्यते, तद्वास्तवं कुजोर्ध्वं नहि, यस्मात् दृष्टान्तगो–लाभिमतं तन्नास्ति, भूपृष्ठस्थो द्रष्टा तन्न पश्यतीत्यर्तः ।
[ "sa" ]
सर्वं वाक्यं सावधारणभिति न्यायेन रथन्तरातिरिक्तसाम-वतः क्रतोः ’यस्ये’ति यच्छब्देन ग्रहणं न भवति ।
सर्वं वाक्यं सावधारणभिति न्यायेन रथन्त- रातिरिक्तसामवतः क्रतोः 'यस्ये’ति यच्छब्देन ग्रहणं न भवति ।
[ "sa" ]
अशुभः स एव चोलावगाणसिंतहूणचीनानाम् ।
अशुभः स एव चोलावगाणसितहूणचीनानाम् ।
[ "sa" ]
त्रिरभ्यस्ता द्ग्यशीत्याप्ता लिप्तिकाद्या निशाकृतः ।
त्रिरभ्यस्ता द्व्यशीत्याप्ता लिप्तिकाद्या निशाकृतः ॥
[ "sa" ]
पवं चा५वय-वव्याख्यायां लक्षणा५नुवादेनैवा५निमित्तता शक्या विधातुमित्याहएवमिति ।
एवं चाऽवय-वव्याख्यायां लक्षणाऽनुवादेनैवाऽनिमित्तता शक्या विधातुमित्याहएवमिति ।
[ "sa" ]
(५) गुणरत्नगणिना गोवर्धनस्य तर्कभाषाप्रकाशस्य तर्क-तरङ्गिणी ।
(५) गुणरत्नगणिना गोवर्धनस्य तर्कभाषाप्रकाशस्य तर्क-तरङ्गिणी ।
[ "sa" ]
एवञ्च मेयत्वविशिष्टधूमव्यभिचारि-वह्कावतिव्याप्तिवारणं दुःशक्यम् ।
एवञ्च मेयत्वविशिष्टधूमव्यभिचारि- वन्हावतिव्याप्तिवारणं दुःशक्यम् ।
[ "sa" ]
देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यगे सदा ।
देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यमे सदा ।
[ "sa" ]
यदा वित्रिभंविस्वस्तिकान्नतं तदा वित्रिभलग्नं याम्योत्तरवृत्तात्कदाचित् पश्चिमे पूर्वे वा५सन्न्रं
यदा वित्रिभं खस्वस्तिकान्नतं तदा वित्रिभलग्नं याम्योत्तरवृत्तात्कदाचित् पश्चिमे पूर्वे वाऽसन्नं
[ "sa" ]
अनुवृत्तं सामान्यमिन्यप्यलक्षणम् ।
अनुवृत्तं सामान्यमिन्यप्यलक्षणम् ।
[ "sa" ]
उभयोः समत्वात् ।
उभयोः समत्वात्।
[ "sa" ]
नामापि न विदन्त्येत्वां मादृशा मन्दबुद्धयः ।
नामापि न विदन्त्येत्वां मादृशा मन्दबुद्धयः ॥
[ "sa" ]
धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम् ।
धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम् ॥
[ "sa" ]
स्वस्वपात्रेभक्षणकतूँ णां विषये नानयोः प्रसक्तिरिति ।
स्वस्वपात्रे भक्षणकर्तॄणां विषये नानयोः प्रसक्तिरिति ॥
[ "sa" ]
एवं चन्द्रग्रहे ।
एवं चन्द्रग्रहे ।
[ "sa" ]
एवं चसति वबिशेषणं युक्तम् युगपज्ज्ञेयानुपलब्ध्या यत् समाधिगतं मनोन तस्य गुणो ज्ञानामेति ।
एवं च सति विशेषणं युक्तम् युगपज्ज्ञेयानुपलब्ध्या यत् समधिगतं मनो न तस्य गुणो ज्ञानामिति ।
[ "sa" ]
एवं यत्र करणीषट्कं तत्र ' स्थाप्योऽन्त्यवर्गः ' इति प्रथमकरण्या वर्गः ।
एवं यत्र करणीषट्र्क् तत्र : स्थाप्योऽन्त्यवर्गेः ’ इति प्रथमकरण्या वर्गः।
[ "sa" ]
गजेति-गजतुरगाद्याकृतिविशिष्टपरिणा- (१) अन्तःकरणवासनानिभित्तमनोगतो यो०. इति खपुस्तके ।
गजेति-गजतुरगाद्याकृतिविशिष्टपरिणा- (१) अन्तःकरणवासनेनिमित्तमनोगतो यो०. इति खपुस्तके ।
[ "sa" ]
प्रहृष्टा हर्षसयुक्ता ।
प्रहृष्टा हर्षसयुक्ता ।
[ "sa" ]
स्वपदं सम्बोध्यत्वबोधह््वाक्यपरमिति नतिप्रलङ्गः ।
स्वपदं सम्बोध्यत्वबोधकवाक्य- परमिति नातिप्रसङ्गः ।
[ "sa" ]