{ "examples": [ { "text": "मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वं\nआलोकः प्रियतम इव प्रेक्षते त्वां सुमेरो।\nछायेवानुगतमनुगा दाक्षिणात्येन गङ्गा\nशृङ्गैः पश्य प्रणयभृतः प्रस्थमाश्लिष्यतीव॥", "meter": "मन्दाक्रान्ता", "topic": "धर्मः", "pattern": "MMMTGJTGLGG", "source": "Traditional" }, { "text": "आयाताः सकलार्थसिद्धिसमये संप्राप्तकल्पद्रुमाः\nप्राप्ताः शीतलचन्द्रिकासुखभुवो निर्वाणवापीसमाः।\nहे नाथ त्वदपाङ्गलब्धसुकृतास्त्वत्सेवकाः सेवकाः\nत्वां वीक्ष्य प्रणमन्ति ये परमिदं तेषां किमाश्चर्यतः॥", "meter": "शार्दूलविक्रीडितम्", "topic": "प्रकृतिः", "pattern": "MSMSJTGJGLG", "source": "Traditional" }, { "text": "अनेकाश्चिन्ताभिः क्षयमुपगतस्यापि वपुषो\nन मुञ्चन्त्यापन्नं मुहुरपि कृपणं विधिवशात्।\nअलभ्यैः कामैर्यैः कृतमिह जनैर्दुःखमधिकं\nन जाने को हेतुर्विषयविषमूर्च्छातुरमनाम्॥", "meter": "शिखरिणी", "topic": "प्रकृतिः", "pattern": "YMNSJTGJGLG", "source": "Traditional" }, { "text": "कनकरुचिरवर्णा कामिनीकामरूपा\nकमलनयनकान्ता कोमलाङ्गी किशोरी।\nकलितललितवेषा कोकिलालापवाणी\nकलयतु कुशलं नः कालिका कामरूपा॥", "meter": "मालिनी", "topic": "प्रकृतिः", "pattern": "NNMMYYLG", "source": "Traditional" }, { "text": "प्रभो शङ्कर स्वामिन् विश्वनाथ महेश्वर।\nगिरीश नीलकण्ठ त्वं गङ्गाधर वृषध्वज॥", "meter": "भुजङ्गप्रयातम्", "topic": "धर्मः", "pattern": "YYYJG", "source": "Traditional" }, { "text": "अनेकाश्चिन्ताभिः क्षयमुपगतस्यापि वपुषो\nन मुञ्चन्त्यापन्नं मुहुरपि कृपणं विधिवशात्।\nअलभ्यैः कामैर्यैः कृतमिह जनैर्दुःखमधिकं\nन जाने को हेतुर्विषयविषमूर्च्छातुरमनाम्॥", "meter": "शिखरिणी", "topic": "प्रकृतिः", "pattern": "YMNSJTGJGLG", "source": "Generated" }, { "text": "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्।\nप्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥", "meter": "वसन्ततिलका", "topic": "प्रकृतिः", "pattern": "TGJTGJTGLGG", "source": "Traditional" }, { "text": "यदा यदा हि धर्मस्य\nग्लानिर्भवति भारत।\nअभ्युत्थानमधर्मस्य\nतदात्मानं सृजाम्यहम्॥", "meter": "अनुष्टुभ्", "topic": "प्रकृतिः", "pattern": "LLGLGLLG", "source": "Traditional" }, { "text": "आयाताः सकलार्थसिद्धिसमये संप्राप्तकल्पद्रुमाः\nप्राप्ताः शीतलचन्द्रिकासुखभुवो निर्वाणवापीसमाः।\nहे नाथ त्वदपाङ्गलब्धसुकृतास्त्वत्सेवकाः सेवकाः\nत्वां वीक्ष्य प्रणमन्ति ये परमिदं तेषां किमाश्चर्यतः॥", "meter": "शार्दूलविक्रीडितम्", "topic": "ज्ञानम्", "pattern": "MSMSJTGJGLG", "source": "Traditional" }, { "text": "अनेकाश्चिन्ताभिः क्षयमुपगतस्यापि वपुषो\nन मुञ्चन्त्यापन्नं मुहुरपि कृपणं विधिवशात्।\nअलभ्यैः कामैर्यैः कृतमिह जनैर्दुःखमधिकं\nन जाने को हेतुर्विषयविषमूर्च्छातुरमनाम्॥", "meter": "शिखरिणी", "topic": "ज्ञानम्", "pattern": "YMNSJTGJGLG", "source": "Traditional" }, { "text": "सरसिजनयने सरसिजहस्ते\nधवलतरांशुकगन्धमाल्यशोभे।\nभगवति हरिवल्लभे मनोज्ञे\nत्रिभुवनभूतिकरि प्रसीद मह्यम्॥", "meter": "द्रुतविलम्बितम्", "topic": "धर्मः", "pattern": "NBLGLG", "source": "Traditional" }, { "text": "शान्तं पदं तत्परमं विशोकं\nज्ञात्वा मुनिः शाम्यति नान्यथा हि।\nतस्मिन् स्थितो न विषीदते क्वचित्\nज्ञात्वा तमेवं विजहाति दुःखम्॥", "meter": "इन्द्रवज्रा", "topic": "प्रेम", "pattern": "TGTGJGLG", "source": "Generated" }, { "text": "सूर्यस्य तेजो नलिनीं विकासयत्\nचन्द्रस्य शीतांशुरपि प्रमोदयेत्।\nवाणी सुधासिक्तमिवार्थमुत्तमं\nप्रीणाति चेतः सुधियां सदैव हि॥", "meter": "वसन्ततिलका", "topic": "भक्तिः", "pattern": "TGJTGJTGLGG", "source": "Generated" }, { "text": "अहो विचित्रा खलु कर्मगाथा\nन कर्मणा बध्यति कर्मयोगी।\nन कर्मणा मुच्यति कर्महीनः\nतथापि कर्मैव हि मोक्षमार्गः॥", "meter": "उपेन्द्रवज्रा", "topic": "भक्तिः", "pattern": "JTGTGJGLG", "source": "Generated" }, { "text": "ध्यायेद्देवं गगनसदृशं व्योमरूपं शिवाख्यं\nनित्यं शुद्धं विगतकलुषं ज्ञानमूर्तिं शिवं च।\nआधारं सर्वविद्यानां शङ्करं लोकशङ्करं\nतं वन्दे परमानन्दं चिदानन्दं सदाशिवम्॥", "meter": "शार्दूलविक्रीडितम्", "topic": "चन्द्रः", "pattern": "MSMSJTGJGLG", "source": "Generated" }, { "text": "कमलनयनपादं कामकोटिप्रकाशं\nसकलभुवनवन्द्यं सर्वलोकैकनाथम्।\nअमलविमलरूपं चन्द्रचूडं त्रिनेत्रं\nभजत भवभयध्नं भास्वरं भूतनाथम्॥", "meter": "मालिनी", "topic": "सूर्यः", "pattern": "NNMMYYLG", "source": "Generated" }, { "text": "धर्मो रक्षति रक्षितः\nसत्यं वदति सर्वदा।\nज्ञानं ददाति विनयं\nविद्या ददाति पात्रताम्॥", "meter": "अनुष्टुभ्", "topic": "ज्ञानम्", "pattern": "LLGLGLLG", "source": "Traditional" }, { "text": "यस्मिन् जगत्सर्वमिदं प्रतिष्ठितं\nयस्माज्जगत्सर्वमिदं प्रसूयते।\nयत्प्रेरितं लोकमिदं प्रवर्तते\nतद्ब्रह्म तत्त्वं परमं विजानत॥", "meter": "इन्द्रवज्रा", "topic": "प्रकृतिः", "pattern": "TGTGJGLG", "source": "Traditional" }, { "text": "मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वं\nआलोकः प्रियतम इव प्रेक्षते त्वां सुमेरो।\nछायेवानुगतमनुगा दाक्षिणात्येन गङ्गा\nशृङ्गैः पश्य प्रणयभृतः प्रस्थमाश्लिष्यतीव॥", "meter": "मन्दाक्रान्ता", "topic": "ज्ञानम्", "pattern": "MMMTGJTGLGG", "source": "Traditional" }, { "text": "सरसिजनयने सरसिजहस्ते\nधवलतरांशुकगन्धमाल्यशोभे।\nभगवति हरिवल्लभे मनोज्ञे\nत्रिभुवनभूतिकरि प्रसीद मह्यम्॥", "meter": "द्रुतविलम्बितम्", "topic": "प्रेम", "pattern": "NBLGLG", "source": "Generated" }, { "text": "करुणया परया परिपूर्णो\nभवतु मे हृदये परमात्मा।\nकमलनयन कमलासन\nकमलवासिनि देहि कृपां मे॥", "meter": "द्रुतविलम्बितम्", "topic": "धर्मः", "pattern": "NBLGLG", "source": "Traditional" }, { "text": "यस्योदये प्रशमितं तम उल्वणं वै\nलोकस्य यस्य च निमज्जति यत्र लोकः।\nसूर्यं तमेव शरणं व्रज भूतनाथं\nकिं वा बहुप्रलपितैः शृणु तत्त्वमेतत्॥", "meter": "वसन्ततिलका", "topic": "धर्मः", "pattern": "TGJTGJTGLGG", "source": "Traditional" }, { "text": "शान्तं पदं तत्परमं विशोकं\nज्ञात्वा मुनिः शाम्यति नान्यथा हि।\nतस्मिन् स्थितो न विषीदते क्वचित्\nज्ञात्वा तमेवं विजहाति दुःखम्॥", "meter": "इन्द्रवज्रा", "topic": "धर्मः", "pattern": "TGTGJGLG", "source": "Traditional" }, { "text": "प्रभो शङ्कर स्वामिन् विश्वनाथ महेश्वर।\nगिरीश नीलकण्ठ त्वं गङ्गाधर वृषध्वज॥", "meter": "भुजङ्गप्रयातम्", "topic": "ज्ञानम्", "pattern": "YYYJG", "source": "Traditional" }, { "text": "गच्छन्ति पुण्यपुरुषाः परलोकमार्गं\nतिष्ठन्ति पापरसिकाः पतने निमग्नाः।\nआकाशगामिपतगाः खलु वायसाद्याः\nयद्वत्तथैव हि नराः सुकृतैर्विहीनाः॥", "meter": "मन्दाक्रान्ता", "topic": "ज्ञानम्", "pattern": "MMMTGJTGLGG", "source": "Traditional" }, { "text": "सत्यं ज्ञानमनन्तं च ब्रह्म योऽभ्यस्यते नरः।\nस याति परमां सिद्धिं देवानामपि दुर्लभाम्॥", "meter": "अनुष्टुभ्", "topic": "प्रकृतिः", "pattern": "LLGLGLLG", "source": "Generated" }, { "text": "यदा यदा धर्मग्लानिर्भवति भारत।\nअभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥", "meter": "उपेन्द्रवज्रा", "topic": "प्रकृतिः", "pattern": "JTGTGJGLG", "source": "Traditional" }, { "text": "अनेकाश्चिन्ताभिः क्षयमुपगतस्यापि वपुषो\nन मुञ्चन्त्यापन्नं मुहुरपि कृपणं विधिवशात्।\nअलभ्यैः कामैर्यैः कृतमिह जनैर्दुःखमधिकं\nन जाने को हेतुर्विषयविषमूर्च्छातुरमनाम्॥", "meter": "शिखरिणी", "topic": "धर्मः", "pattern": "YMNSJTGJGLG", "source": "Traditional" }, { "text": "सरसिजनयने सरसिजहस्ते\nधवलतरांशुकगन्धमाल्यशोभे।\nभगवति हरिवल्लभे मनोज्ञे\nत्रिभुवनभूतिकरि प्रसीद मह्यम्॥", "meter": "द्रुतविलम्बितम्", "topic": "शान्तिः", "pattern": "NBLGLG", "source": "Generated" }, { "text": "अहो विचित्रा खलु कर्मगाथा\nन कर्मणा बध्यति कर्मयोगी।\nन कर्मणा मुच्यति कर्महीनः\nतथापि कर्मैव हि मोक्षमार्गः॥", "meter": "उपेन्द्रवज्रा", "topic": "आत्मा", "pattern": "JTGTGJGLG", "source": "Generated" }, { "text": "नमः शिवाय प्रशिवाय साम्बे\nनमः शिवायाद्भुतकर्मणे च।\nनमः शिवायाप्रतिरूपरूपे\nनमः शिवायामितविक्रमाय॥", "meter": "भुजङ्गप्रयातम्", "topic": "प्रकृतिः", "pattern": "YYYJG", "source": "Generated" }, { "text": "आकाशे विहरति विहङ्गः पक्षयुक्तो\nभूमौ चैव प्रचलति नरो वाहनैर्वा पदाभ्याम्।\nअम्भोधौ तु प्लवति सततं नौर्नरैः प्रेरिता सा\nज्ञानेनैव प्रविशति जनो मोक्षमार्गं सुदुर्गम्॥", "meter": "मन्दाक्रान्ता", "topic": "ज्ञानम्", "pattern": "MMMTGJTGLGG", "source": "Generated" }, { "text": "अहो विचित्रा खलु कर्मगाथा\nन कर्मणा बध्यति कर्मयोगी।\nन कर्मणा मुच्यति कर्महीनः\nतथापि कर्मैव हि मोक्षमार्गः॥", "meter": "उपेन्द्रवज्रा", "topic": "ज्ञानम्", "pattern": "JTGTGJGLG", "source": "Traditional" }, { "text": "अनेकाश्चिन्ताभिः क्षयमुपगतस्यापि वपुषो\nन मुञ्चन्त्यापन्नं मुहुरपि कृपणं विधिवशात्।\nअलभ्यैः कामैर्यैः कृतमिह जनैर्दुःखमधिकं\nन जाने को हेतुर्विषयविषमूर्च्छातुरमनाम्॥", "meter": "शिखरिणी", "topic": "धर्मः", "pattern": "YMNSJTGJGLG", "source": "Generated" }, { "text": "कनकरुचिरवर्णा कामिनीकामरूपा\nकमलनयनकान्ता कोमलाङ्गी किशोरी।\nकलितललितवेषा कोकिलालापवाणी\nकलयतु कुशलं नः कालिका कामरूपा॥", "meter": "मालिनी", "topic": "ज्ञानम्", "pattern": "NNMMYYLG", "source": "Traditional" }, { "text": "करुणया परया परिपूर्णो\nभवतु मे हृदये परमात्मा।\nकमलनयन कमलासन\nकमलवासिनि देहि कृपां मे॥", "meter": "द्रुतविलम्बितम्", "topic": "ज्ञानम्", "pattern": "NBLGLG", "source": "Traditional" }, { "text": "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्।\nप्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥", "meter": "वसन्ततिलका", "topic": "ज्ञानम्", "pattern": "TGJTGJTGLGG", "source": "Traditional" }, { "text": "यस्मिन् जगत्सर्वमिदं प्रतिष्ठितं\nयस्माज्जगत्सर्वमिदं प्रसूयते।\nयत्प्रेरितं लोकमिदं प्रवर्तते\nतद्ब्रह्म तत्त्वं परमं विजानत॥", "meter": "इन्द्रवज्रा", "topic": "ज्ञानम्", "pattern": "TGTGJGLG", "source": "Traditional" }, { "text": "गच्छन्ति पुण्यपुरुषाः परलोकमार्गं\nतिष्ठन्ति पापरसिकाः पतने निमग्नाः।\nआकाशगामिपतगाः खलु वायसाद्याः\nयद्वत्तथैव हि नराः सुकृतैर्विहीनाः॥", "meter": "मन्दाक्रान्ता", "topic": "धर्मः", "pattern": "MMMTGJTGLGG", "source": "Traditional" }, { "text": "आयाताः सकलार्थसिद्धिसमये संप्राप्तकल्पद्रुमाः\nप्राप्ताः शीतलचन्द्रिकासुखभुवो निर्वाणवापीसमाः।\nहे नाथ त्वदपाङ्गलब्धसुकृतास्त्वत्सेवकाः सेवकाः\nत्वां वीक्ष्य प्रणमन्ति ये परमिदं तेषां किमाश्चर्यतः॥", "meter": "शार्दूलविक्रीडितम्", "topic": "धर्मः", "pattern": "MSMSJTGJGLG", "source": "Traditional" }, { "text": "सत्यं ज्ञानमनन्तं च ब्रह्म योऽभ्यस्यते नरः।\nस याति परमां सिद्धिं देवानामपि दुर्लभाम्॥", "meter": "अनुष्टुभ्", "topic": "सूर्यः", "pattern": "LLGLGLLG", "source": "Generated" }, { "text": "यस्योदये प्रशमितं तम उल्वणं वै\nलोकस्य यस्य च निमज्जति यत्र लोकः।\nसूर्यं तमेव शरणं व्रज भूतनाथं\nकिं वा बहुप्रलपितैः शृणु तत्त्वमेतत्॥", "meter": "वसन्ततिलका", "topic": "प्रकृतिः", "pattern": "TGJTGJTGLGG", "source": "Traditional" }, { "text": "शान्तं पदं तत्परमं विशोकं\nज्ञात्वा मुनिः शाम्यति नान्यथा हि।\nतस्मिन् स्थितो न विषीदते क्वचित्\nज्ञात्वा तमेवं विजहाति दुःखम्॥", "meter": "इन्द्रवज्रा", "topic": "ज्ञानम्", "pattern": "TGTGJGLG", "source": "Traditional" }, { "text": "सूर्यस्य तेजो नलिनीं विकासयत्\nचन्द्रस्य शीतांशुरपि प्रमोदयेत्।\nवाणी सुधासिक्तमिवार्थमुत्तमं\nप्रीणाति चेतः सुधियां सदैव हि॥", "meter": "वसन्ततिलका", "topic": "प्रेम", "pattern": "TGJTGJTGLGG", "source": "Generated" }, { "text": "अहो विचित्रा खलु कर्मगाथा\nन कर्मणा बध्यति कर्मयोगी।\nन कर्मणा मुच्यति कर्महीनः\nतथापि कर्मैव हि मोक्षमार्गः॥", "meter": "उपेन्द्रवज्रा", "topic": "धर्मः", "pattern": "JTGTGJGLG", "source": "Traditional" }, { "text": "मातः पृथ्वि! पितः पवन! सुहृदापः! बान्धवाग्ने! सखे व्योमन्!\nभ्रातः सूर्य! प्रणयिनि शशिन्! सर्वमेतत् प्रसादात्।\nयुष्माकं परिपालनेन विरतं कालेन जीवाम्यहं\nयुष्मासु प्रतिपादयामि नियतं देहं प्रसादीकुरुत॥", "meter": "शार्दूलविक्रीडितम्", "topic": "धर्मः", "pattern": "MSMSJTGJGLG", "source": "Traditional" }, { "text": "नमः शिवाय प्रशिवाय साम्बे\nनमः शिवायाद्भुतकर्मणे च।\nनमः शिवायाप्रतिरूपरूपे\nनमः शिवायामितविक्रमाय॥", "meter": "भुजङ्गप्रयातम्", "topic": "प्रकृतिः", "pattern": "YYYJG", "source": "Traditional" }, { "text": "धर्मो रक्षति रक्षितः\nसत्यं वदति सर्वदा।\nज्ञानं ददाति विनयं\nविद्या ददाति पात्रताम्॥", "meter": "अनुष्टुभ्", "topic": "धर्मः", "pattern": "LLGLGLLG", "source": "Traditional" }, { "text": "यदा यदा हि धर्मस्य\nग्लानिर्भवति भारत।\nअभ्युत्थानमधर्मस्य\nतदात्मानं सृजाम्यहम्॥", "meter": "अनुष्टुभ्", "topic": "ज्ञानम्", "pattern": "LLGLGLLG", "source": "Traditional" }, { "text": "कमलनयनपादं कामकोटिप्रकाशं\nसकलभुवनवन्द्यं सर्वलोकैकनाथम्।\nअमलविमलरूपं चन्द्रचूडं त्रिनेत्रं\nभजत भवभयध्नं भास्वरं भूतनाथम्॥", "meter": "मालिनी", "topic": "धर्मः", "pattern": "NNMMYYLG", "source": "Generated" } ] }