image
imagewidth (px)
16
575
label
stringlengths
1
61
filename
stringlengths
5
8
इत्यादिष्वपि
3805.png
प्रदत्तः
5002.png
परमवैदिकसिद्धान्तनामकग्रन्थस्य
4920.png
योगप्रक्रियाया
2695.png
सात्वत - सनत्कुमारसहितयोः
2253.png
तदित्थमेकायनपदेन
350.png
प्राकारसहितस्यारामार्पणस्य
842.png
नामानि
4575.png
प्रायः
1312.png
श्रीस्वामिनारायणसम्प्रदाये
3697.png
ईशवीयाब्दात्
1027.png
स्यादिति
3095.png
एतेषां
2379.png
सशोधनार्थ
4449.png
भक्ति
3437.png
नारदोऽश्रावयन्मुनिः
2772.png
ततश्व
1180.png
भविष्यत्काले
4606.png
मुदितमानस'
1608.png
ग्रन्थविशेषो
1651.png
उत्पलाचार्यविरचितस्पन्दप्रदीपिकाया
4327.png
भक्तेर्भेदा
1376.png
जन्मेद
2030.png
सन्ति ।
3599.png
आरभ्य
3103.png
विज्ञायते
428.png
जिज्ञासा
2843.png
पुष्पवाटिका
817.png
चेति
818.png
अन्यच्चाहिर्बुध्न्यसहितायां
2988.png
पुरुषोत्तमसंहितायां
3340.png
मुद्रितम्।
4124.png
2174.png
सह
1782.png
क्षेत्रवित्पृथक्
545.png
प्रददौ
1793.png
कारणमभूत्;
4464.png
एपेण्डीक्सविभागे
4903.png
त्रैलोक्योद्धृतिदक्षेण
4273.png
तथा
4163.png
समाप्तोऽयं
4009.png
योगपादस्य
2663.png
द्वितीयशतके
982.png
निर्दिष्टाः
4360.png
ऐशियाटिकसोसायटीसंग्रहालयेऽपि
4025.png
पञ्चरात्रतन्त्र
3885.png
कियत्पृष्टपर्यन्त
4509.png
प्रकाशिता
4828.png
आसाक्षरनिरक्षरेषु
1623.png
ग्रन्थे
2218.png
मान्यता
1939.png
चैतत् -
2169.png
यथा-
247.png
निर्दिष्टम् ।
4367.png
“નારદ
1875.png
मार्कण्डेयसहिताया
4836.png
पातञ्जलयोगदर्शनान्
2689.png
विशिष्टाद्वैतसिद्धान्तेन
1199.png
अस्या
5031.png
गृह
1392.png
तावान्
731.png
इति
3989.png
તે
1867.png
प्राप्तासु
2788.png
शास्त्राणां
1606.png
तदित्थ
1806.png
शुध्दसृष्टौ
2466.png
तात
3871.png
माध्यन्दिनाह्वयम्
345.png
श्रीहरिवाक्यसुधासिन्धुः,
573.png
सत्सङ्गिजीवनम्,
3794.png
द्वितीयभागः
852.png
पौष्करसंहिता)
3946.png
रामनवमी
3791.png
सर्व
3148.png
भगवान्
549.png
सन्ति
1973.png
संस्कृतग्रन्थे, वेदान्तदेशिकेन
1155.png
तस्मिन्
4703.png
महती
4798.png
इति
766.png
विवरणम्
4669.png
शाण्डिल्यसहितायाः
4143.png
ब्राह्मीलिप्यामङ्कितः
777.png
प्राचीनत्वादिति
3114.png
वेदवेदान्तपारगान्
330.png
चर्यापादः
2735.png
प्राप्यते ।
700.png
पूर्व
981.png
कथयितुं
362.png
ततश्चक्रे
570.png
स्थानं
1370.png
प्राप्तासु
2819.png
ग्रन्थस्य
1507.png
गम्यते।
434.png
नामान्तररूपेण,
4761.png
मन्दिरादीनामुल्लेखाः
974.png
ब्रह्मसंहितायाः
1514.png
साहित्य
2267.png
प्रतिपृष्ठं
3987.png